॥ Sridevi Athava Parvatisahasranamastotram Kurmapuranantargatam ॥
Atha Devimahatmyam ।
Suta Uvaca
Ityakarnyatha Munayah Kurmarupena Bhasitam ।
Visnuna Punarevainam Pranata Harim ॥ 12।1 ॥
Rsayah Ucuh
Kaisa Bhagavati Devi Samkararddhasaririni ।
Siva Sati Haimavati Yathavadbruhi Prcchatam ॥ 12।2 ॥
Tesam Tadvacanam Srutva Muninam Purusottamah ।
Pratyuvaca Mahayogi Dhyatva Svam Paramam Padam ॥ 12।3 ॥
Srikurma Uvaca
Pura Pitamahenoktam Meruprsthe Susobhane ।
Rahasyametad Vijnanam Gopaniyam Visesatah ॥ 12।4 ॥
Samkhyanam Paramam Samkhyam Brahmavijnanamuttamam ।
Samsararnavamagnanam Jantunamekamocanam ॥ 12।5 ॥
Ya Sa Mahesvari Saktirjnanarupa’tilalasa ।
Vyomasamjna Para Kastha Seyam Haimavati Mata ॥ 12।6 ॥
Siva Sarvagata’nanta Gunatitatiniskala ।
Ekanekavibhagastha Jnanarupa’tilalasa ॥ 12।7 ॥
Ananya Niskale Tattve Samsthita Tasya Tejasa ।
Svabhaviki Ca Tanmula Prabha Bhanorivamala ॥ 12।8 ॥
Eka Mahesvari Saktiranekopadhiyogatah ।
Paravarena Rupena Kriḍate Tasya Sannidhau ॥ 12।9 ॥
Seyam Karoti Sakalam Tasyah Karyamidam Jagat ।
Na Karyam Napi Karanamisvarasyeti Surayah ॥ 12।10 ॥
Catasrah Saktayo Devyah Svarupatvena Samsthitah ।
Adhisthanavasattasyah Srnudhvam Munipumgavah ॥ 12।11 ॥
Santirvidya Pratistha Ca Nivrttisceti Tah Smrtah ।
Caturvyuhastato Devah Procyate Paramesvarah ॥ 12।12 ॥
Anaya Paraya Devah Svatmanandam Samasnute ।
Catursvapi Ca Vedesu Caturmurtirmahesvarah ॥ 12।13 ॥
Asyastvanadisamsiddhamaisvaryamatulam Mahat ।
Tatsambandhadanantaya Rudrena Paramatmana ॥ 12।14 ॥
Saisa Sarvesvari Devi Sarvabhutapravartika ।
Procyate Bhagavan Kalo Harih Prano Mahesvarah ॥ 12।15 ॥
Tatra Sarvamidam Protamotamcaivakhilam Jagat ।
Sa Kalo’gnirharo Rudro Giyate Vedavadibhih ॥ 12।16 ॥
Kalah Srjati Bhutani Kalah Samharate Prajah ।
Sarve Kalasya Vasaga Na Kalah Kasyacid Vase ॥ 12।17 ॥
Pradhanam Purusastattvam Mahanatma Tvahamkrtih ।
Kalenanyani Tattvani Samavistani Yogina ॥ 12।18 ॥
Tasya Sarvajaganmurtih Saktirmayeti Visruta ।
Tadeyam Bhramayediso Mayavi Purusottamah ॥ 12।19 ॥
Saisa Mayatmika Saktih Sarvakara Sanatani ।
Vaisvarupam Mahesasya Sarvada Samprakasayet ॥ 12।20 ॥
Anyasca Saktayo Mukhyastasya Devasya Nirmitah ।
Jnanasaktih Kriyasaktih Pranasaktiriti Trayam ॥ 12।21 ॥
Sarvasameva Saktinam Saktimanto Vinirmitah ।
Mayayaivatha Viprendrah Sa Canadiranasvarah ॥ 12।22 ॥
Sarvasaktyatmika Maya Durnivara Duratyaya ।
Mayavi Sarvasaktisah Kalah Kalakarah Prabhuh ॥ 12।23 ॥
Karoti Kalah Sakalam Samharet Kala Eva Hi ।
Kalah Sthapayate Visvam Kaladhinamidam Jagat ॥ 12।24 ॥
Labdhva Devadhidevasya Sannidhim Paramesthinah ।
Anantasyakhilesasya Sambhoh Kalatmanah Prabhoh ॥ 12।25 ॥
Pradhanam Puruso Maya Maya Caivam Prapadyate ।
Eka Sarvagatananta Kevala Niskala Siva ॥ 12।26 ॥
Eka Saktih Sivaiko’pi Saktimanucyate Sivah ।
Saktayah Saktimanto’nye Sarvasaktisamudbhavah ॥ 12।27 ॥
Saktisaktimatorbhedam Vadanti Paramarthatah ।
Abhedamcanupasyanti Yoginastattvacintakah ॥ 12।28 ॥
Saktayo Giraja Devi Saktimanatha Samkarah ।
Visesah Kathyate Cayam Purane Brahmavadibhih ॥ 12।29 ॥
Bhogya Visvesvari Devi Mahesvarapativrata ।
Procyate Bhagavan Bhokta Kapardi Nilalohitah ॥ 12।30 ॥
Manta Visvesvaro Devah Samkaro Manmathantakah ।
Procyate Matirisani Mantavya Ca Vicaratah ॥ 12।31 ॥
Ityetadakhilam Viprah Saktisaktimadudbhavam ।
Procyate Sarvavedesu Munibhistattvadarsibhih ॥ 12।32 ॥
Etatpradarsitam Divyam Devya Mahatmyamuttamam ।
Sarvavedantavidesu Niscitam Brahmavadibhih ॥ 12।33 ॥
Ekam Sarvagatam Suksmam Kutasthamacalam Dhruvam ।
Yoginastatprapasyanti Mahadevyah Param Padam ॥ 12।34 ॥
Anandamaksaram Brahma Kevalam Niskalam Param ।
Yoginastatprapasyanti Mahadevyah Param Padam ॥ 12।35 ॥
Paratparataram Tattvam Sasvatam Sivamacyutam ।
Anantaprakrtau Linam Devyastatparamam Padam ॥ 12।36 ॥
Subham Niranjanam Suddham Nirgunam Dvaitavarjitam ।
Atmopalabdhivisayam Devyastataparamam Padam ॥ 12।37 ॥
Saisa Dhatri Vidhatri Ca Paramanandamicchatam ।
Samsaratapanakhilannihantisvarasamsraya ॥ 12।38 ॥
Tasmadvimuktimanvicchan Parvatim Paramesvarim ।
Asrayetsarvabhutanamatmabhutam Sivatmikam ॥ 12।39 ॥
Labdhva Ca Putrim Sarvanim Tapastaptva Suduscaran ।
Sabharyah Saranam Yatah Parvatim Paramesvarim ॥ 12।40 ॥
Tam Drstva Jayamanam Ca Svecchayaiva Varananam ।
Mena Himavatah Patni Prahedam Parvatesvaram ॥ 12।41 ॥
Menovaca
Pasya Balamimam Rajanrajivasadrsananam ।
Hitaya Sarvabhutanam Jata Ca Tapasavayoh ॥ 12।42 ॥
So’pi Drstva Tatah Devim Tarunadityasannibham ।
Kapardinim Caturvakram Trinetramatilalasam ॥ 12।43 ॥
Astahastam Visalaksim Candravayavabhusanam ।
Nirgunam Sagunam Saksatsadasadvyaktivarjitam ॥ 12।44 ॥
Pranamya Sirasa Bhumau Tejasa Cativihvalah ।
Bhitah Krtanjalistasyah Provaca Paramesvarim ॥ 12।45 ॥
Himavanuvaca
Ka Tvam Devi Visalaksi Sasaṅkavayavaṅkite ।
Na Jane Tvamaham Vatse Yathavadbruhi Prcchate ॥ 12।46 ॥
Girindravacanam Srutva Tatah Sa Paramesvari ।
Vyajahara Mahasailam Yoginamabhayaprada ॥ 12।47 ॥
Devyuvaca
Mam Viddhi Paramam Saktim Paramesvarasamasrayam ॥ 12।48 ॥
Ananyamavyayamekam Yam Pasyanti Mumuksavah ।
Aham Vai Sarvabhavanatma Sarvantara Siva ॥ 12।49 ॥
Sasvataisvaryavijnanamurtih Sarvapravartika ।
Ananta’nantamahima Samsararnavatarini ॥ 12।50 ॥
Divyam Dadami Te Caksuh Pasya Me Rupamaisvaram ।
Etavaduktva Vijnanam Dattva Himavate Svayam ॥ 12।51 ॥
Svam Rupam Darsayamasa Divyam Tat Paramesvaram ।
Kotisuryapritikasam Tejobimbam Nirakulam ॥ 12।52 ॥
Jvalamalasahasraḍhyam Kalanalasatopamam ।
Damstrakaralam Durddharsam Jatamanaḍalamanḍitam ॥ 12।53 ॥
Kiritinam Gadahastam Saṅkacakradharam Tatha ।
Trisulavarahastam Ca Ghorarupam Bhayanakam ॥ 12।54 ॥
Prasantam Somyavadanamanantascaryasamyutam ।
Candravayavalaksmanam Candrakotisamaprabham ॥ 12।55 ॥
Kiritinam Gadahastam Nupurairupasobhitam ।
Divyamalyambaradharam Divyagandhanulepanam ॥ 12।56 ॥
Saṅkhacakradharam Kamyam Trinetram Krttivasasam ।
Anḍastham Canḍabahyastham Bahyamabhyantaram Param ॥ 12।57 ॥
Sarvasaktimayam Subhram Sarvakaram Sanatanam ।
Brahmondropendrayogindrairvandyamanapadambujam ॥ 12।58 ॥
Sarvatah Panipadantam Sarvato’ksisiromukham ।
Sarvamavrtya Tisthantam Dadarsa Paramesvaram ॥ 12।59 ॥
Drstva Tadidrsam Rupam Devya Mahesvaram Param ।
Bhayena Ca Samavistah Sa Raja Hrstamanasah ॥ 12।60 ॥
Atmanyadhaya Catmanamoṅkaram Samanusmaran ।
Namnamastasahasrena Tustava Paramesvarim ॥ 12।61 ॥
Himavanuvaca
Sivoma Parama Saktirananta Niskalamala ।
Santa Mahesvari Nitya Sasvati Paramaksara ॥ 12।62 ॥
Acintya Kevala’nantya Sivatma Paramatmika ।
Anadiravyaya Suddha Devatma Sarvaga’cala ॥ 12।63 ॥
Ekanekavibhagastha Mayatita Sunirmala ।
Mahamahesvari Satya Mahadevi Niranjana ॥ 12।64 ॥
Kastha Sarvantarastha Ca Cicchaktiratilalasa ।
Nanda Sarvatmika Vidya Jyotirupa’mrtaksara ॥ 12।65 ॥
Santih Pratistha Sarvesam Nivrttiramrtaprada ।
Vyomamurtirvyomalaya Vyomadhara’cyuta’mara ॥ 12।66 ॥
Anadinidhana’mogha Karanatmakulakula ।
Svatah Prathamajanabhiramrtasyatmasamsraya ॥ 12।67 ॥
Pranesvarapriya Mata Mahamahisaghatini ।
Pranesvari Pranarupa Pradhanapurusesvari ॥ 12।68 ॥
Mahamaya Suduspura Mulaprakrtirisvari
Sarvasaktikalakara Jyotsna Dyormahimaspada ॥ 12।69 ॥
Sarvakaryaniyantri Ca Sarvabhutesvaresvari ।
Samsarayonih Sakala Sarvasaktisamudbhava ॥ 12।70 ॥
Samsarapota Durvara Durniriksya Durasada ।
Pranasaktih Pranavidya Yoganiparama Kala ॥ 12।71 ॥
Mahavibhutidurdarsa Mulaprakrtisambhava ।
Anadyanantavibhava Paramadyapakarsini ॥ 12।72 ॥
Sargasthityantakarani Sudurvacyaduratyaya ।
Sabdayonih Sabdamayi Nadakhya Nadavigraha ॥ 12।73 ॥
Anadiravyaktaguna Mahananda Sanatani ।
Akasayoniryogastha Mahayogesvaresvari ॥ 12।74 ॥
Mahamaya Suduspara Mulaprakrtirisvari
Pradhanapurusatita Pradhanapurusatmika ॥ 12।75 ॥
Purani Cinmayi Pumsamadih Purusarupini ।
Bhutantaratma Kutastha Mahapurusasamjnita ॥ 12।76 ॥
Janmamrtyujaratita Sarvasaktisamanvita ।
Vyapini Canavacchinna Pradhananupravesini ॥ 12।77 ॥
Ksetrajnasaktiravyaktalaksana Malavarjita ।
Anadimayasambhinna Tritattva Prakrtigraha ॥ 12।78 ॥
Mahamayasamutpanna Tamasi Paurusi Dhruva ।
Vyaktavyaktatmika Krsna Rakta Sukla Prasutika ॥ 12।79 ॥
Akarya Karyajanani Nityam Prasavadharmini ।
Sargapralayanirmukta Srstisthityantadharmini ॥ 12।80 ॥
Brahmagarbha Caturvisa Padmanabha’cyutatmika ।
Vaidyuti Sasvati Yonirjaganmatesvarapriya ॥ 12।81 ॥
Sarvadhara Maharupa Sarvaisvaryasamanvita ।
Visvarupa Mahagarbha Visvesecchanuvartini ॥ 12।82 ॥
Mahiyasi Brahmayonih Mahalaksmisamudbhava
Mahavimanamadhyastha Mahanidratmahetuka ॥ 12।83 ॥
Sarvasadharani Suksma Hyavidya Paramarthika ।
Anantarupa’nantastha Devi Purusamohini ॥ 12।84 ॥
Anekakarasamsthana Kalatrayavivarjita ।
Brahmajanma Harermurtirbrahmavisnusivatmika ॥ 12।85 ॥
Brahmesavisnujanani Brahmakhya Brahmasamsraya ।
Vyakta Prathamaja Brahmi Mahati Jnanarupini ॥ 12।86 ॥
Vairagyaisvaryadharmatma Brahmamurtirhrdisthita ।
Apamyonih Svayambhutirmanasi Tattvasambhava ॥ 12।87 ॥
Isvarani Ca Sarvani Samkararddhasaririni ।
Bhavani Caiva Rudrani Mahalaksmirathambika ॥ 12।88 ॥
Mahesvarasamutpanna Bhuktimuktiphalaprada ।
Sarvesvari Sarvavandya Nityam Muditamanasa ॥ 12।89 ॥
Brahmendropendranamita Samkarecchanuvartini ।
Isvararddhasanagata Mahesvarapativrata ॥ 12।90 ॥
Sakrdvibhata Sarvarti Samudraparisosini ।
Parvati Himavatputri Paramanandadayini ॥ 12।91 ॥
Gunaḍhya Yogaja Yogya Jnanamurtirvikasini ।
Savitrikamala Laksmih Sriranantorasi Sthita ॥ 12।92 ॥
Sarojanilaya Mudra Yoganidra Surardini ।
Sarasvati Sarvavidya Jagajjyestha Sumaṅgala ॥ 12।93 ॥
Vagdevi Varada Vacya Kirtih Sarvarthasadhika ।
Yogisvari Brahmavidya Mahavidya Susobhana ॥ 12।94 ॥
Guhyavidyatmavidya Ca Dharmavidyatmabhavita ।
Svaha Visvambhara Siddhih Svadha Medha Dhrtih Srutih ॥ 12।95 ॥
Nitih Sunitih Sukrtirmadhavi Naravahini ।
Pujya Vibhavari Saumya Bhogini Bhogasayini ॥ 12।96 ॥
Sobha Vamsakari Lola Malini Paramesthini ।
Trailokyasundari Ramya Sundari Kamacarini ॥ 12।97 ॥
Mahanubhava Sattvastha Mahamahisamardini ।
Padmamala Papahara Vicitra Mukutanana ॥ 12।98 ॥
Kanta Citrambaradhara Divyabaranabhusita ।
Hamsakhya Vyomanilaya Jagatsrstivivarddhini ॥ 12।99 ॥
Niryantra Yantravahastha Nandini Bhadrakalika ।
Adityavarna Kaumari Mayuravaravahana ॥ 12।100 ॥
Vrsasanagata Gauri Mahakali Surarcita ।
Aditirniyata Raudra Padmagarbha Vivahana ॥ 12।101 ॥
Virupaksi Lelihana Mahapuranivasini ।
Mahaphala’navadyaṅgi Kamarupa Vibhavari ॥ 12।102 ॥
Vicitraratnamukuta Pranatartiprabhanjani ।
Kausiki Karsani Ratristridasartivinasini ॥ 12।103 ॥
Bahurupa Svarupa Ca Virupa Rupavarjita ।
Bhaktartisamani Bhavya Bhavabharavinasani ॥ 12।104 ॥
Nirguna Nityavibhava Nihsara Nirapatrapa ।
Yasasvini Samagitirbhavaṅganilayalaya ॥ 12।105 ॥
Diksa Vidyadhari Dipta Mahendravinipatini ।
Sarvatisayini Visva Sarvasiddhipradayini ॥ 12।106 ॥
Sarvesvarapriya Bharya Samudrantaravasini ।
Akalaṅka Niradhara Nityasiddha Niramaya ॥ 12।107 ॥
Kamadhenurbrhadgarbha Dhimati Mohanasini ।
Nihsaṅkalpa Nirataṅka Vinaya Vinayapriya ॥ 12।108 ॥
Jvalamalasahasraḍhya Devadevi Manomayi ।
Mahabhagavati Bharga Vasudevasamudbhava ॥ 12।109 ॥
Mahendropendrabhagini Bhaktigamya Paravara ।
Jnanajneya Jaratita Vedantavisaya Gatih ॥ 12।110 ॥
Daksina Dahana Maya Sarvabhutanamaskrta ।
Yogamaya Vibhagajna Mahamoha Mahiyasi ॥ 12।111 ॥
Samdhya Sarvasamudbhutirbrahmavrksasrayanatih ।
Bijaṅkurasamudbhutirmahasaktirmahamatih ॥ 12।112 ॥
Khyatih Prajna Citih Samccinmahabhogindrasayini ।
Vikrtih Samsari Sastirganagandharvasevita ॥ 12।113 ॥
Vaisvanari Mahasala Devasena Guhapriya ।
Maharatrih Sivamanda Saci Duhsvapnanasini ॥ 12।114 ॥
Ijya Pujya Jagaddhatri Durvijneya Surupini ।
Tapasvini Samadhistha Trinetra Divi Samsthita ॥ 12।115 ॥
Guhambika Gunotpattirmahapitha Marutsuta ।
Havyavahantaragadih Havyavahasamudbhava ॥ 12।116 ॥
Jagadyonirjaganmata Janmamrtyujaratiga ।
Buddhimata Buddhimati Purusantaravasini ॥ 12।117 ॥
Tarasvini Samadhistha Trinetra Divisamsthita ।
Sarvendriyamanomata Sarvabhutahrdi Sthita ॥ 12।118 ॥
Samsaratarini Vidya Brahmavadimanolaya ।
Brahmani Brhati Brahmi Brahmabhuta Bhavarani ॥ 12।119 ॥
Hiranmayi Maharatrih Samsaraparivarttika ।
Sumalini Surupa Ca Bhavini Tarini Prabha ॥ 12।120 ॥
Unmilani Sarvasaha Sarvapratyayasaksini ।
Susaumya Candravadana Tanḍavasaktamanasa ॥ 12।121 ॥
Sattvasuddhikari Suddhirmalatrayavinasini ।
Jagatpriya Jaganmurtistrimurtiramrtas ॥ 12।122 ॥
Nirasraya Nirahara Niraṅkuravanodbhava ।
Candrahasta Vicitraṅgi Sragvini Padmadharini ॥ 12।123 ॥
Paravaravidhanajna Mahapurusapurvaja ।
Vidyesvarapriya Vidya Vidyujjihva Jitasrama ॥ 12।124 ॥
Vidyamayi Sahasraksi Sahasravadanatmaja ।
Sahasrarasmih Sattvastha Mahesvarapadasraya ॥ 12।125 ॥
Ksalini Sanmayi Vyapta Taijasi Padmabodhika ।
Mahamayasraya Manya Mahadevamanorama ॥ 12।126 ॥
Vyomalaksmih Siharatha Cekitanamitaprabha ।
Viresvari Vimanastha Visokasokanasini ॥ 12।127 ॥
Anahata Kunḍalini Nalini Padmavasini ।
Sadananda Sadakirtih Sarvabhutasrayasthita ॥ 12।128 ॥
Vagdevata Brahmakala Kalatita Kalarani ।
Brahmasrirbrahmahrdaya Brahmavisnusivapriya ॥ 12।129 ॥
Vyomasaktih Kriyasaktirjnanasaktih Paragatih ।
Ksobhika Bandhika Bhedya Bhedabhedavivarjita ॥ 12।130 ॥
Abhinnabhinnasamsthana Vamsini Vamsaharini ।
Guhyasaktirgunatita Sarvada Sarvatomukhi ॥ 12।131 ॥
Bhagini Bhagavatpatni Sakala Kalakarini ।
Sarvavit Sarvatobhadra Guhyatita Guhavalih ॥ 12।132 ॥
Prakriya Yogamata Ca Gaṅga Visvesvaresvari ।
Kapila Kapila Kantakanakabhakalantara ॥ 12।133 ॥
Punya Puskarini Bhoktri Puramdarapurassara ।
Posani Paramaisvaryabhutida Bhutibhusana ॥ 12।134 ॥
Pancabrahmasamutpattih Paramartharthavigraha ।
Dharmodaya Bhanumati Yogijneya Manojava ॥ 12।135 ॥
Manohara Manorastha Tapasi Vedarupini ।
Vedasaktirvedamata Vedavidyaprakasini ॥ 12।136 ॥
Yogesvaresvari Mata Mahasaktirmanomayi ।
Visvavastha Viyanmurttirvidyunmala Vihayasi ॥ 12।137 ॥
Kimnari Surabhirvandya Nandini Nandivallabha ।
Bharati Paramananda Paraparavibhedika ॥ 12।138 ॥
Sarvapraharanopeta Kamya Kamesvaresvari ।
Acintya’cintyavibhava Hrllekha Kanakaprabha 12।139 ॥
Kusmanḍi Dhanaratnaḍhya Sugandha Gandhayini ।
Trivikramapadodbhuta Dhanuspanih Sivodaya ॥ 12।140 ॥
Sudurlabha Dhanadyaksa Dhanya Piṅgalalocana ।
Santih Prabhavati Diptih Paṅkajayatalocana ॥ 12।141 ॥
Adya Hrtkamalodbhuta Gavam Mata Ranapriya ।
Satkriya Girija Sudirnityapusta Nirantara ॥ 12।142 ॥
Durgakatyayanicanḍi Carcika Santavigraha ।
Hiranyavarna Rajani Jagadyantrapravartika ॥ 12।143 ॥
Mandaradrinivasa Ca Sarada Svarnamalini ।
Ratnamala Ratnagarbha Prthvi Visvapramathini ॥ 12।144 ॥
Padmanana Padmanibha Nityatusta’mrtodbhava ।
Dhunvati Duhprakampa Ca Suryamata Drsadvati ॥ 12।145 ॥
Mahendrabhagini Manya Varenya Varadayika ।
Kalyani Kamalavasa Pancacuḍa Varaprada ॥ 12।146 ॥
Vacya Varesvari Vandya Durjaya Duratikrama ।
Kalaratrirmahavega Virabhadrapriya Hita ॥ 12।147 ॥
Bhadrakali Jaganmata Bhaktanam Bhadradayini ।
Karala Piṅgalakara Kamabheda’mahamada ॥ 12।148 ॥
Yasasvini Yasoda Ca Saḍadhvaparivarttika ।
Saṅkhini Padmini Samkhya Samkhyayogapravartika ॥ 12।149 ॥
Caitra Samvatsararuḍha Jagatsampuranidhvaja ।
Sumbharih Khecarisvastha Kambugrivakalipriya ॥ 12।150 ॥
Khagadhvaja Khagaruḍha Pararya Paramalini ।
Aisvaryapadmanilaya Virakta Garuḍasana ॥ 12।151 ॥
Jayanti Hrdguha Gamya Gahvarestha Ganagranih ।
Samkalpasiddha Samyastha Sarvavijnanadayini ॥ 12।152 ॥
Kalikalpavihantri Ca Guhyopanisaduttama ।
Nistha Drstih Smrtirvyaptih Pustistustih Kriyavati ॥ 12।153 ॥
Visvamaresvaresana Bhuktirmuktih Siva’mrta ।
Lohita Sarpamala Ca Bhisani Vanamalini ॥ 12।154 ॥
Anantasayana’nanta Naranarayanodbhava ।
Nrsimhi Daityamathani Saṅkhacakragadadhara ॥ 12।155 ॥
Samkarsanasamutpattirambikapadasamsraya ।
Mahajvala Mahamurttih Sumurttih Sarvakamadhuk ॥ 12।156 ॥
Suprabha Sustana Sauri Dharmakamarthamoksada ।
Bhrumadhyanilaya Purva Puranapurusaranih ॥ 12।157 ॥
Mahavibhutida Madhya Sarojanayana Sama ।
Astadasabhujanadya Nilotpaladalaprabha12।158 ॥
Sarvasaktyasanaruḍha Sarvadharmarthavarjita ।
Vairagyajnananirata Niraloka Nirindriya ॥ 12।159 ॥
Vicitragahanadhara Sasvatasthanavasini ।
Sthanesvari Nirananda Trisulavaradharini ॥ 12।160 ॥
Asesadevatamurttirdevata Varadevata ।
Ganambika Gireh Putri Nisumbhavinipatini ॥ 12।161 ॥
Avarna Varnarahita Trivarna Jivasambhava ।
Anantavarna’nanyastha Samkari Santamanasa ॥ 12।162 ॥
Agotra Gomati Goptri Guhyarupa Gunottara ।
Gaurgirgavyapriya Gauni Ganesvaranamaskrta ॥ 12।163 ॥
Satyamata Satyasamdha Trisamdhya Samdhivarjita ।
Sarvavadasraya Samkhya Samkhyayogasamudbhava ॥ 12।164 ॥
Asamkhyeya’prameyakhya Sunya Suddhakulodbhava ।
Bindunadasamutpattih Sambhuvama Sasiprabha ॥ 12।165 ॥
Pisaṅga Bhedarahita Manojna Madhusudani ।
Mahasrih Srisamutpattistamahpare Pratisthita ॥ 12।166 ॥
Tritattvamata Trividha Susuksmapadasamsraya ।
Santa Bhita Malatita Nirvikara Nirasraya ॥ 12।167 ॥
Sivakhya Cittanilaya Sivajnanasvarupini ।
Daityadanavanirmatri Kasyapi Kalakarnika ॥ 12।168 ॥
Sastrayonih Kriyamurtiscaturvargapradarsika ।
Narayani Narodbhutih Kaumudi Liṅgadharini ॥ 12।169 ॥
Kamuki Lalitabhava Paraparavibhutida ।
Parantajatamahima Baḍava Vamalocana ॥ 12।170 ॥
Subhadra Devaki Sita Vedavedaṅgaparaga ।
Manasvini Manyumata Mahamanyusamudbhava ॥ 12।171 ॥
Amrtyuramrtasvada Puruhuta Purustuta ।
Asocya Bhinnavisaya Hiranyarajatapriya ॥ 12।172 ॥
Hiranya Rajati Haima Hemabharanabhusita ।
Vibhrajamana Durjneya Jyotistomaphalaprada ॥ 12।173 ॥
Mahanidrasamudbhutiranidra Satyadevata ।
Dirghakakudmini Hrdya Santida Santivarddhini ॥ 12।174 ॥
Laksmyadisaktijanani Sakticakrapravartika ।
Trisaktijanani Janya Saḍurmiparivarjita ॥ 12।175 ॥
Sudhama Karmakarani Yugantadahanatmika ।
Samkarsani Jagaddhatri Kamayonih Kiritini ॥ 12।176 ॥
Aindri Trailokyanamita Vaisnavi Paramesvari ।
Pradyumnadayita Datri Yugmadrstistrilocana ॥ 12।177 ॥
Madotkata Hamsagatih Pracanḍa Canḍavikrama ।
Vrsavesa Viyanmata Vindhyaparvatavasini ॥ 12।178 ॥
Himavanmerunilaya Kailasagirivasini ।
Canurahantrtanaya Nitijna Kamarupini ॥ 12।179 ॥
Vedavidyavratasnata Dharmasila’nilasana ।
Virabhadrapriya Vira Mahakamasamudbhava ॥ 12।180 ॥
Vidyadharapriya Siddha Vidyadharanirakrtih ।
Apyayani Haranti Ca Pavani Posani Kala ॥ 12।181 ॥
Matrka Manmathodbhuta Varija Vahanapriya ।
Karisini Sudhavani Vinavadanatatpara ॥ 12।182 ॥
Sevita Sevika Sevya Sinivali Garutmati ।
Arundhati Hiranyaksi Mrgamka Manadayini ॥ 12।183 ॥
Vasuprada Vasumati Vasorddhara Vasumdhara ।
Dharadhara Vararoha Varavarasahasrada ॥ 12।184 ॥
Sriphala Srimati Srisa Srinivasa Sivapriya ।
Sridhara Srikari Kalya Sridhararddhasaririni ॥ 12।185 ॥
Anantadrstiraksudra Dhatrisa Dhanadapriya ।
Nihantri Daityasaṅghanam Sihika Sihavahana ॥ 12।186 ॥
Susena Candranilaya Sukirtischinnasamsaya ।
Rasajna Rasada Rama Lelihanamrtasrava ॥ 12।187 ॥
Nityodita Svayamjyotirutsuka Mrtajivana ।
Vajradanḍa Vajrajihva Vaidehi Vajravigraha ॥ 12।188 ॥
Maṅgalya Maṅgala Mala Malina Malaharini ।
Gandharvi Garuḍi Candri Kambalasvatarapriya ॥ 12।189 ॥
Saudamini Janananda Bhrukutikutilanana ।
Karnikarakara Kaksya Kamsapranapaharini ॥ 12।190 ॥
Yugamdhara Yugavartta Trisamdhya Harsavarddhani ।
Pratyaksadevata Divya Divyagandha Diva Para ॥ 12।191 ॥
Sakrasanagata Sakri Sandhya Carusarasana ।
Ista Visista Sistesta Sistasistaprapujita ॥ 12।192 ॥
Satarupa Satavartta Vinata Surabhih Sura ।
Surendramata Sudyumna Susumna Suryasamsthita ॥ 12।193 ॥
Samiksya Satpratistha Ca Nivrttirjnanaparaga ।
Dharmasastrarthakusala Dharmajna Dharmavahana ॥ 12।194 ॥
Dharmadharmavinirmatri Dharmikanam Sivaprada ।
Dharmasaktirdharmamayi Vidharma Visvadharmini ॥ 12।195 ॥
Dharmantara Dharmamayi Dharmapurva Dhanavaha ।
Dharmopadestri Dharmatma Dharmagamya Dharadhara ॥ 12।196 ॥
Kapali Sakala Murttih Kala Kalitavigraha ।
Sarvasaktivinirmukta Sarvasaktyasrayasraya ॥ 12।197 ॥
Sarva Sarvesvari Suksma Suksmajnanasvarupini ।
Pradhanapurusesesa Mahadevaikasaksini ॥ 12।198 ॥
Sadasiva Viyanmurttirvisvamurttiramurttika ।
Evam Namnam Sahasrena Stutva’sau Himavan Girih ॥ 12।199 ॥
Bhuyah Pranamya Bhitatma Provacedam Krtanjalih ।
Yadetadaisvaram Rupam Ghoram Te Paramesvari ॥ 12।200 ॥
Bhito’smi Sampratam Drstva Rupamanyat Pradarsaya ।
Evamukta’tha Sa Devi Tena Sailena Parvati ॥ 12।201 ॥
Samhrtya Darsayamasa Svarupamaparam Punah ।
Nilotpaladalaprakhyam Nilotpalasugandhikam ॥ 12।202 ॥
Dvinetram Dvibhujam Saumyam Nilalakavibhusitam ।
Raktapadambujatalam Suraktakarapallavam ॥ 12।203 ॥
Srimadvisalasamvrttamlalatatilakojjvalam ।
Bhusitam Carusarvaṅgam Bhusanairatikomalam ॥ 12।204 ॥
Dadhanamurasa Malam Visalam Hemanirmitam ।
Isatsmitam Subimbostham Nupuraravasamyutam ॥ 12।205 ॥
Prasannavadanam Divyamanantamahimaspadam ।
Tadidrsam Samalokya Svarupam Sailasattamah ॥ 12।206 ॥
Bhitim Samtyajya Hrstatma Babhase Paramesvarim ।
Himavanuvaca
Adya Me Saphalam Janma Adya Me Saphalam Tapah ॥ 12।207 ॥
Yanme Saksattvamavyakta Prasanna Drstigocara ।
Tvaya Srstam Jagat Sarvam Pradhanadyam Tvayi Sthitam ॥ 12।208 ॥
Tvayyeva Liyate Devi Tvameva Ca Para Gatih ।
Vadanti Kecit Tvameva Prakrtim Prakrteh Param ॥ 12।209 ॥
Apare Paramarthajnah Siveti Sivasamsrayat ।
Tvayi Pradhanam Puruso Mahan Brahma Tathesvarah ॥ 12।210 ॥
Avidya Niyatirmaya Kaladyah Sataso’bhavan ।
Tvam Hi Sa Parama Saktirananta Paramesthini ॥ 12।211 ॥
Sarvabhedavinirmukta Sarvebhedasrayasraya ।
Tvamadhisthaya Yogesi Mahadevo Mahesvarah ॥ 12।212 ॥
Pradhanadyam Jagat Krtsnam Karoti Vikaroti Ca ।
Tvayaiva Samgato Devah Svamanandam Samasnute ॥ 12।213 ॥
Tvameva Paramanandastvamevanandadayini ।
Tvamaksaram Param Vyoma Mahajjyotirniranjanam ॥ 12।214 ॥
Sivam Sarvagatam Suksmam Param Brahma Sanatanam ।
Tvam Sakrah Sarvadevanam Brahma Brahmavidamasi ॥ 12।215 ॥
Vayurbalavatam Devi Yoginam Tvam Kumarakah ।
Rsinam Ca Vasisthastvam Vyaso Vedavidamasi ॥ 12।216 ॥
Samkhyanam Kapilo Devo Rudranamasi Samkarah ।
Adityanamupendrastvam Vasunam Caiva Pavakah ॥ 12।217 ॥
Vedanam Samavedastvam Gayatri Chandasamasi ।
Adhyatmavidya Vidyanam Gatinam Parama Gatih ॥ 12।218 ॥
Maya Tvam Sarvasaktinam Kalah Kalayatamasi ।
Oṅkarah Sarvaguhyanam Varnanam Ca Dvijattamah ॥ 12।219 ॥
Asramanam Ca Garhasthyamisvaranam Mahesvarah ।
Pumsam Tvamekah Purusah Sarvabhutahrdi Sthitah ॥ 12।220 ॥
Sarvopanisadam Devi Guhyopanisaducyate ।
Isanascasi Kalpanam Yuganam Krtameva Ca ॥ 12।221 ॥
Adityah Sarvamarganam Vacam Devi Sarasvati ।
Tvam Laksmiscarurupanam Visnurmayavinamasi ॥ 12।222 ॥
Arundhati Satinam Tvam Suparnah Patatamasi ।
Suktanam Paurusam Suktam Sama Jyestam Ca Samasu ॥ 12।223 ॥
Savitri Casi Japyanam Yajusam Satarudriyam ।
Parvatanam Mahamerurananto Bhoginamasi ॥ 12।224 ॥
Sarvesam Tvam Param Brahma Tvanmayam Sarvameva Hi ॥ 12।225 ॥
Rupam Tavasesakalavihina-
Magocaram Nirmalamekarupam ।
Anadimadhyantamanantamadyam
Namami Satyam Tamasah Parastat ॥ 12।226 ॥
Yadeva Pasyanti Jagatprasutim
Vedantavijnanaviniscitarthah ।
Anandamatram Pranavabhidhanam
Tadeva Rupam Saranam Prapadye ॥ 12।227 ॥
Asesabhutantarasannivistam
Pradhanapumyogaviyogahetum ।
Tejomayam Janmavinasahinam
Pranabhidhanam Pranato’smi Rupam ॥ 12।228 ॥
Adyantahinam Jagadatmabhutam
Vibhinnasamstham Prakrteh Parastat ।
Kutasthamavyaktavapustathaiva
Namami Rupam Purusabhidhanam ॥ 12।229 ॥
Sarvasrayam Sarvajagadvidhanam
Sarvatragam Janmavinasahinam ।
Suksmam Vicitram Trigunam Pradhanam
Nato’smi Te Rupamarupabhedam ॥ 12।230 ॥
Adyam Mahantam Purusatmarupam
Prakrtyavastham Trigunatmabijam ।
Aisvaryavijnanaviragadharmaih
Samanvitam Devi Nato’smi Rupam ॥ 12।231 ॥
Dvisaptalokatmakamambusamstham
Vicitrabhedam Purusaikanatham ।
Anantabhutairadhivasitam Te
Nato’smi Rupam Jagadanḍasamjnam ॥ 12।231 ॥
Asesavedatmakamekamadyam
Svatejasa Puritalokabhedam ।
Trikalahetum Paramesthisamjnam
Namami Rupam Ravimanḍalastham ॥ 12।232 ॥
Sahasramurdhanamanantasaktim
Sahasrabahum Purusam Puranam ।
Sayanamantah Salile Tathaiva
Narayanakhyam Pranato’smi Rupam ॥ 12।233 ॥
Damstrakaralam Tridasabhivandyam
Yugantakalanalakalparupam ।
Asesabhutanḍavinasahetum
Namami Rupam Tava Kalasamjnam ॥ 12।234 ॥
Phanasahasrena Virajamanam
Bhogindramukhyairabhipujyamanam ।
Janardanaruḍhatanum Prasuptam
Nato’smi Rupam Tava Sesasamjnam ॥ 12।235 ॥
Avyahataisvaryamayugmanetram
Brahmamrtanandarasajnamekam ।
Yugantasesam Divi Nrtyamanam
Nato’smi Rupam Tava Rudrasamjnam ॥ 12।236 ॥
Prahinasokam Vimalam Pavitram
Surasurairarcitapadapadmam ।
Sukomalam Devi Vibhasi Subhram
Namami Te Rupamidam Bhavani ॥ 12।237 ॥
Om̃ Namaste’stu Mahadevi Namaste Paramesvari ।
Namo Bhagavatisani Sivayai Te Namo Namah ॥ 12।238 ॥
Tvanmayo’ham Tvadadharastvameva Ca Gatirmama ।
Tvameva Saranam Yasye Prasida Paramesvari ॥ 12।239 ॥
Maya Nasti Samo Loke Devo Va Danavo’pi Va ।
Jaganmataiva Matputri Sambhuta Tapasa Yatah ॥ 12।240 ॥
Esa Tavambika Devi Kilabhutpitrkanyaka ।
Mena’sesajaganmaturaho Punyasya Gauravam ॥ 12।241 ॥
Pahi Mamamaresani Menaya Saha Sarvada ।
Namami Tava Padabjam Vrajami Saranam Sivam ॥ 12।242 ॥
Aho Me Sumahad Bhagyam Mahadevisamagamat ।
Ajnapaya Mahadevi Kim Karisyami Samkari ॥ 12।243 ॥
Etavaduktva Vacanam Tada Himagirisvarah ।
Sampreksanamano Girijam Pranjalih Parsvato’bhavat ॥ 12।244 ॥
Atha Sa Tasya Vacanam Nisamya Jagato’ranih ।
Sasmitam Praha Pitaram Smrtva Pasupatim Patim ॥ 12।246 ॥
Devyuvaca
Srnusva Caitat Prathamam Guhyamisvaragocaram ।
Upadesam Girisrestha Sevitam Brahmavadibhih ॥ 12।247 ॥
Yanme Saksat Param Rupamaisvaram Drstamadbhutam ।
Sarvasaktisamayuktamanantam Prerakam Param ॥ 12।248 ॥
Santah Samahitamana Dambhahamkaravarjitah ।
Tannisthastatparo Bhutva Tadeva Saranam Vraja ॥ 12।249 ॥
Bhaktya Tvananyaya Tata Padbhavam Paramasritah ।
Sarvayajnatapodanaistadevarccaya Sarvada ॥ 12।250 ॥
Tadeva Manasa Pasya Tad Dhyayasva Yajasva Ca ।
Mamopadesatsamsaram Nasayami Tavanagha ॥ 12।251 ॥
Aham Vai Matparan Bhaktanaisvaram Yogamasthitan ।
Samsarasagaradasmaduddharamyacirena Tu ॥ 12।252 ॥
Dhyanena Karmayogena Bhaktya Jnanena Caiva Hi ।
Prapya’ham Te Girisrestha Nanyatha Karmakotibhih ॥ 12।253 ॥
Srutismrtyuditam Samyak Karma Varnasramatmakam ।
Adhyatmajnanasahitam Muktaye Satatam Kuru ॥ 12।254 ॥
Dharmatsamjayate Bhaktirbhaktya Samprapyate Param ।
Srutismrtibhyamudito Dharmo Yajnadiko Matah ॥ 12।255 ॥
Nanyato Jayate Dharmo Vedad Dharmo Hi Nirbabhau ।
Tasmanmumuksurdharmarthi Madrupam Vedamasrayet ॥ 12।256 ॥
Mamaivaisa Para Saktirvedasamjna Puratani ।
Rgyajuh Samarupena Sargadau Sampravarttate ॥ 12।257 ॥
Tesameva Ca Guptyartham Vedanam Bhagavanajah ।
Brahmanadin Sasarjatha Sve Sve Karmanyayojayat ॥ 12।258 ॥
Ye Na Kurvanti Tad Dharmam Tadartham Brahmanirmitah ।
Tesamadhastad Narakamstamistradinakalpayat ॥ 12।259 ॥
Na Ca Vedadrte Kincicchastram Dharmabhidhayakam ।
Yo’nyatraramateso’sau Na Sambhasyo Dvijatibhih ॥ 12।260 ॥
Yani Sastrani Drsyante Loke’smin Vividhanitu ।
Srutismrtiviruddhani Nistha Tesam Hi Tamasi ॥ 12।261 ॥
Kapalam Pancaratram Ca Yamalam Vamamarhatam ।
Evamvidhani Canyani Mohanarthani Tani Tu ॥ 12।262 ॥
Ye Kusastrabhiyogena Mohayantiha Manavan ।
Maya Srstani Sastrani Mohayaisam Bhavantare ॥ 12।263 ॥
Vedarthavittamaih Karyam Yat Smrtam Karma Vaidikam ।
Tatprayatnena Kurvanti Matpriyaste Hi Ye Narah ॥ 12।264 ॥
Varnanamanukampartham Manniyogadvirat Svayam ।
Svayambhuvo Manurdharman Muninam Purvamuktavan ॥ 12।265 ॥
Srutva Canye’pi Munayastanmukhad Dharmamuttamam ।
Cakrurdharmapratisthartham Dharmasastrani Caiva Hi ॥ 12।266 ॥
Tesu Cantarhitesvevam Yugantesu Maharsayah ।
Brahmano Vacanattani Karisyanti Yuge Yuge ॥ 12।267 ॥
Astadasa Puranani Vyasena Kathitani Tu ।
Niyogad Brahmano Rajamstesu Dharmah Pratisthitah ॥ 12।268 ॥
Anyanyupapuranani Tacchisyaih Kathitani Tu ।
Yuge Yuge’tra Sarvesam Karta Vai Dharmasastravit ॥ 12।269 ॥
Siksa Kalpo Vyakaranam Niruktam Chanda Eva Ca ।
Jyotih Sastram Nyayavidya Mimamsa Copabrmhanam ॥ 12।270 ॥
Evam Caturdasaitani Vidyasthanani Sattama ।
Caturvedaih Sahoktani Dharmo Nanyatra Vidyate ॥ 12।271 ॥
Evam Paitamaham Dharmam Manuvyasadayah Param ।
Sthapayanti Mamadesad Yavadabhutasamplavam ॥ 12।272 ॥
Brahmana Saha Te Sarve Samprapte Pratisamcare ।
Parasyante Krtatmanah Pravisanti Param Padam ॥ 12।273 ॥
Tasmat Sarvaprayatnena Dharmartham Vedamasrayet ।
Dharmena Sahitam Jnanam Param Brahma Prakasayet ॥ 12।274 ॥
Ye Tu Saṅgan Parityajya Mameva Saranam Gatah ।
Upasate Sada Bhaktya Yogamaisvaramasthitah ॥ 12।275 ॥
Sarvabhutadayavantah Santa Danta Vimatsarah ।
Amanino Buddhimantastapasah Samsitavratah ॥ 12।276 ॥
Maccitta Madgataprana Majjnanakathane Ratah ।
Samnyasino Grhasthasca Vanastha Brahmacarinah ॥ 12।277 ॥
Tesam Nityabhiyuktanam Mayatattvam Samutthitam ।
Nasayami Tamah Krtsnam Jnanadipena Ma Cirat ॥ 12।278 ॥
Te Sunirdhutatamaso Jnanenaikena Manmayah ।
Sadanandastu Samsare Na Jayante Punah Punah ॥ 12।279 ॥
Tasmat Sarvaprakarena Madbhakto Matparayanah ।
Mamevarcaya Sarvatra Manasa Saranam Gatah ॥ 12।280 ॥
Asakto Yadi Me Dhyatumaisvaram Rupamavyayam ।
Tato Me Sakalam Rupam Kaladyam Saranam Vraja ॥ 12।281 ॥
Yadyat Svarupam Me Tata Manaso Gocaram Tava ।
Tannisthastatparo Bhutva Tadarcanaparo Bhava ॥ 12।282 ॥
Yattu Me Niskalam Rupam Cinmatram Kevalam Sivam ।
Sarvopadhivinirmuktamanantamamrtam Param ॥ 12।283 ॥
Jnanenaikena Tallabhyam Klesena Paramam Padam ।
Jnanameva Prapasyanto Mameva Pravisanti Te ॥ 12।284 ॥
Tadbuddhayastadatmanastannisthastatparayanah ।
Gacchantyapunaravrttim Jnananirdhutakalmasah ॥ 12।285 ॥
Mamanasritya Paramam Nirvanamamalam Padam ।
Prapyate Na Hi Rajendra Tato Mam Saranam Vraja ॥ 12।286 ॥
Ekatvena Prthaktvena Tatha Cobhayathapi Va ।
Mamupasya Maharaja Tato Yasyasi Tatpadam ॥ 12।287 ॥
Mamanasritya Tattattvam Svabhavavimalam Sivam ।
Jnayate Na Hi Rajendra Tato Mam Saranam Vraja ॥ 12।288 ॥
Tasmat Tvamaksaram Rupam Nityam Carupamaisvaram ।
Aradhaya Prayatnena Tato Bandham Prahasyasi ॥ 12।289 ॥
Karmana Manasa Vaca Sivam Sarvatra Sarvada ।
Samaradhaya Bhavena Tato Yasyasi Tatpadam ॥ 12।290 ॥
Na Vai Pasyanti Tattattvam Mohita Mama Mayaya ।
Anadyanantam Paramam Mahesvaramajam Sivam ॥ 12।291 ॥
Sarvabhutatmabhutastham Sarvadharam Niranjanam ।
Nityanandam Nirabhasam Nirgunam Tamasah Param ॥ 12।292 ॥
Advaitamacalam Brahma Niskalam Nisprapancakam ।
Svasamvedyamavedyam Tat Pare Vyomni Vyavasthitam ॥ 12।293 ॥
Suksmena Tamasa Nityam Vestita Mama Mayaya ।
Samsarasagare Ghore Jayante Ca Punah Punah ॥ 12।294 ॥
Bhaktya Tvananyaya Rajan Samyag Jnanena Caiva Hi ।
Anvestavyam Hi Tad Brahma Janmabandhanivrttaye ॥ 12।295 ॥
Ahamkaram Ca Matsaryam Kamam Krodhaparigraham ।
Adharmabhinivesam Ca Tyaktva Vairagyamasthitah ॥ 12।296 ॥
Sarvabhutesu Catmanam Sarvabhutani Catmani ।
Anviksya Catmanatmanam Brahmabhuyaya Kalpate ॥ 12।297 ॥
Brahmabhutah Prasannatma Sarvabhutabhayapradah ।
Aisvarim Paramam Bhaktim Vindetananyagaminim ॥ 12।298 ॥
Viksate Tatparam Tattvamaisvaram Brahmaniskalam ।
Sarvasamsaranirmukto Brahmaneyavavatisthate ॥ 12।299 ॥
Brahmano Hi Pratistha’yam Parasya Paramah Sivah ।
Ananyascavyayascaikascatmadharo Mahesvarah ॥ 12।300 ॥
Jnanena Karmayogena Bhaktiyogena Va Nrpa ।
Sarvasamsaramuktyarthamisvaram Saranam Vraja ॥ 12।301 ॥
Esa Guhyopadesaste Maya Datto Girisvara ।
Anviksya Caitadakhilam Yathestam Karttumarhasi ॥ 12।302 ॥
Aham Vai Yacita Devaih Samjata Paramesvarat ।
Vinindya Daksam Pitaram Mahesvaravinindakam ॥ 12।303 ॥
Dharmasamsthapanarthaya Tavaradhanakaranat ।
Menadehasamutpanna Tvameva Pitaram Srita ॥ 12।304 ॥
Sa Tvam Niyogaddevasya Brahmanah Paramatmanah ।
Pridasyase Mam Rudraya Svayamvarasamagame ॥ 12।305 ॥
Tatsambandhacca Te Rajan Sarve Devah Savasavah ।
Tvam Namasyanti Vai Tata Prasidati Ca Samkarah ॥ 12।306 ॥
Tasmatsarvaprayatnena Mam Viddhisvaragocaram ।
Sampujya Devamisanam Saranyam Saranam Vraja ॥ 12।307 ॥
Sa Evamukto Bhagavan Devadevya Girisvarah ।
Pranamya Sirasa Devim Pranjalih Punarabravit ॥ 12।308 ॥
Vistarena Mahesani Yogam Mahesvaram Param ।
Jnanam Vai Catmano Yogam Sadhanani Pracaksva Me ॥ 12।309 ॥
Tasyaitat Paramam Jnanamatmayogamuttamam ।
Yathavad Vyajaharesasadhananica Vistarat ॥ 12।310 ॥
Nisamya Vadanambhojad Girindro Lokapujitah ।
Lokamatuh Param Jnanam Yogasakto’bhavatpunah ॥ 12।311 ॥
Pradadau Ca Mahesaya Parvatim Bhagyagauravat ।
Niyogadbrahmanah Sadhvim Devanam Caiva Samnidhau ॥ 12।312 ॥
Ya Imam Pathate’dhyayam Devya Mahatmyakirtanam ।
Sivasya Samnidhau Bhaktya Sucistadbhavabhavitah ॥ 12।313 ॥
Sarvapapavinirmukto Divyayogasamanvitah ।
Ullaṅghya Brahmano Lokam Devyah Sthanamavapnuyat ॥ 12।314 ॥
Yascaitat Pathati Stotram Brahmananam Samipatah ।
Samahitamanah So’pi Sarvapapaih Pramucyate ॥ 12।315 ॥
Namnamastasahasram Tu Devya Yat Samudiritam ।
Jnatva’rkamanḍalagatam Sambhavya Paramesvarim ॥ 12।316 ॥
Abhyarcya Gandhapuspadyairbhaktiyogasamanvitah ।
Samsmaranparamam Bhavam Devya Mahesvaram Param ॥ 12।317 ॥
Ananyamanaso Nityam Japedamaranad Dvijah ।
So’ntakale Smrtim Labdhva Param Brahmadhigacchati ॥ 12।318 ॥
Athava Jayate Vipro Brahmananam Kule Sucau ।
Purvasamskaramahatmyad Brahmavidyamavapnuyat ॥ 12।319 ॥
Samprapya Yogam Paramam Divyam Tat Paramesvaram ।
Santah Sarvagato Bhutva Sivasayujyamapnuyat ॥ 12।320 ॥
Pratyekam Catha Namani Juhuyat Savanatrayam ।
Putanadikrtairdosairgrahadosaisca Mucyate ॥ 12।321 ॥
Japed Va’haraharnityam Samvatsaramatandritah ।
Srikamah Parvatim Devim Pujayitva Vidhanatah ॥ 12।322 ॥
Sampujya Parsvatah Sambhum Trinetram Bhaktisamyutah ।
Labhate Mahatim Laksmim Mahadevaprasadatah ॥ 12।323 ॥
Tasmat Sarvaprayatnena Japtavyam Hi Dvijatibhih ।
Sarvapapapanodartham Devya Nama Sahasrakam ॥ 12।324 ॥
Prasaṅgat Kathitam Vipra Devya Mahatmyamuttamam ।
Atah Param Prajasargam Bhrgvadinam Nibodhata ॥ 12।325 ॥
Iti Srikurmapurane Satsahastryam Samhitayam Purvavibhage
Dvadaso’dhyayah ॥12 ॥
