* Parvathi Devi Aarti
* Parvathi Mantra
* Parvathi Panchakam
* Parvathi Stotram
* Sri Devi Athava Parvathi Sahasranama Stotram
* Sri Parvathi Sahasranama Stotram
* Sri Svayamvara Parvathi Stotram Athava Mastramalastotram

* Sri Parvathi Sahasranama Stotram

 

Himavanuvaca ।

Ka Tvam Devi Visalaksi Sasankavayavankite ।

Na Jane Tvamaham Vatse Yathavad Bruhi Prcchate ॥ 1 ॥

 

 

Girindravacanam Srutva Tatah Sa Paramesvari ।

Vyajahara Mahasailam Yoginamabhayaprada ॥ 2 ॥

 

Devyuvaca ।

Mam Viddhi Paramam Saktim Paramesvarasamasrayam ।

Ananyamavyayamekam Yam Pasyanti Mumuksavah ॥ 3 ॥

 

Aham Vai Sarvabhavanamatma Sarvantara Siva ।

Sasvataisvaryavijnanamurtih Sarvapravartika ॥ 4 ॥

 

Ananta’nantamahima Samsararnavatarini ।

Divyam Dadami Te Caksuh Pasya Me Rupamaisvaram ॥ 5 ॥

 

Etavaduktva Vijnanam Dattva Himavate Svayam ।

Svam Rupam Darsayamasa Divyam Tat Paramesvaram ॥ 6 ॥

 

Kotisuryapratikasam Tejobimbam Nirakulam ।

Jvalamalasahasradhyam Kalanalasatopamam ॥ 7 ॥

 

 

 

Damstrakaralam Durddharsam Jatamandalamanditam ।

Trisulavarahastam Ca Ghorarupam Bhayanakam ॥ 8 ॥

 

Prasantam Saumyavadanamanantascaryasamyutam ।

Candravayavalaksmanam Candrakotisamaprabham ॥ 9 ॥

 

Kiritinam Gadahastam Nupurairupasobhitam ।

Divyamalyambaradharam Divyagandhanulepanam ॥ 10 ॥

 

Sankhacakradharam Kamyam Trinetram Krttivasasam ।

Andastham Candabahyastham Bahyamabhyantaram Param ॥ 11 ॥

 

Sarvasaktimayam Subhram Sarvakaram Sanatanam ।

Brahmendropendrayogindrairvandyamanapadambujam ॥ 12 ॥

 

Sarvatah Panipadantam Sarvato’ksisiromukham ।

Sarvamavrtya Tisthantam Dadarsa Paramesvaram ॥ 13 ॥

 

Drstva Tadidrsam Rupam Devya Mahesvaram Param ।

Bhayena Ca Samavistah Sa Raja Hrstamanasah ॥ 14 ॥

 

Atmanyadhaya Catmanamonkaram Samanusmaran ।

Namnamastasahasrena Tustava Paramesvarim ॥ 15 ॥

 

Himavanuvaca ।

Sivoma Parama Saktirananta Niskala’mala ।

Santa Mahesvari Nitya Sasvati Paramaksara ॥ 1 ॥

 

Acintya Kevala’nantya Sivatma Paramatmika ।

Anadiravyaya Suddha Devatma Sarvaga’cala ॥ 2 ॥

 

Ekanekavibhagastha Mayatita Sunirmala ।

Mahamahesvari Satya Mahadevi Niranjana ॥ 3 ॥

 

Kastha Sarvantarastha Ca Cicchaktiratilalasa ।

Nanda Sarvatmika Vidya Jyotirupa’mrtaksara ॥ 4 ॥

 

Santih Pratistha Sarvesam Nivrttiramrtaprada ।

Vyomamurttirvyomalaya Vyomadhara’cyuta’mara ॥ 5 ॥

 

Anadinidhana’mogha Karanatma Kala’kala ।

Kratuh Prathamaja Nabhiramrtasyatmasamsraya ॥ 6 ॥

 

Pranesvarapriya Mata Mahamahisaghatini ।

Pranesvari Pranarupa Pradhanapurusesvari ॥ 7 ॥

 

Sarvasaktikalakara Jyotsna Dyaurmahimaspada ।

Sarvakaryaniyantri Ca Sarvabhutesvaresvari ॥ 8 ॥

 

Anadiravyaktaguha Mahananda Sanatani ।

Akasayoniryogastha Mahayogesvaresvari ॥ 9 ॥

 

Mahamaya Suduspura Mulaprakrtirisvari ।

Samsarayonih Sakala Sarvasaktisamudbhava ॥ 10 ॥

 

Samsarapara Durvara Durniriksya Durasada ।

Pranasaktih Pranavidya Yogini Parama Kala ॥ 11 ॥

 

Mahavibhutirdurddharsa Mulaprakrtisambhava ।

Anadyanantavibhava Parartha Purusaranih ॥ 12 ॥

 

Sargasthityantakarani Sudurvacya Duratyaya ।

Sabdayonih Sabdamayi Nadakhya Nadavigraha ॥ 13 ॥

 

Pradhanapurusatita Pradhanapurusatmika ।

Purani Cinmayi Pumsamadih Purusarupini ॥ 14 ॥

 

Bhutantaratma Kutastha Mahapurusasamjnita ।

Janmamrtyujaratita Sarvasaktisamanvita ॥ 15 ॥

 

Vyapini Canavacchinna Pradhananupravesini ।

Ksetrajnasaktiravyaktalaksana Malavarjita ॥ 16 ॥

 

Anadimayasambhinna Tritattva Prakrtirguha ।

Mahamayasamutpanna Tamasi Paurusi Dhruva ॥ 17 ॥

 

Vyaktavyaktatmika Krsna Rakta Sukla Prasutika ।

Akarya Karyajanani Nityam Prasavadharmini ॥ 18 ॥

 

Sargapralayanirmukta Srstisthityantadharmini ।

Brahmagarbha Caturvimsa Padmanabha’cyutatmika ॥ 19 ॥

 

Vaidyuti Sasvati Yonirjaganmatesvarapriya ।

Sarvadhara Maharupa Sarvaisvaryasamanvita ॥ 20 ॥

 

 

 

Visvarupa Mahagarbha Visvesecchanuvartini ।

Mahiyasi Brahmayonirmahalaksmisamudbhava ॥ 21 ॥

 

Mahavimanamadhyastha Mahanidratmahetuka ।

Sarvasadharani Suksma Hyavidya Paramarthika ॥ 22 ॥

 

Anantarupa’nantastha Devi Purusamohini ।

Anekakarasamsthana Kalatrayavivarjita ॥ 23 ॥

 

Brahmajanma Harermurtirbrahmavisnusivatmika ।

Brahmesavisnujanani Brahmakhya Brahmasamsraya ॥ 24 ॥

 

 

Vyakta Prathamaja Brahmi Mahati Jnanarupini ।

Vairagyaisvaryadharmatma Brahmamurtirhrdisthita ।

Apamyonih Svayambhutirmanasi Tattvasambhava ॥ 25 ॥

 

Isvarani Ca Sarvani Samkararddhasaririni ।

Bhavani Caiva Rudrani Mahalaksmirathambika ॥ 26 ॥

 

Mahesvarasamutpanna Bhuktimuktiphalaprada ।

Sarvesvari Sarvavandya Nityam Muditamanasa ॥ 27 ॥

 

Brahmendropendranamita Samkarecchanuvartini ।

Isvararddhasanagata Mahesvarapativrata ॥ 28 ॥

 

Sakrdvibhavita Sarva Samudraparisosini ।

Parvati Himavatputri Paramanandadayini ॥ 29 ॥

 

Gunadhya Yogaja Yogya Jnanamurtirvikasini ।

Savitri Kamala Laksmih Sriranantorasi Sthita ॥ 30 ॥

 

Sarojanilaya Mudra Yoganidra Surardini ।

Sarasvati Sarvavidya Jagajjyestha Sumangala ॥ 31 ॥

 

Vagdevi Varada Vacya Kirtih Sarvarthasadhika ।

Yogisvari Brahmavidya Mahavidya Susobhana ॥ 32 ॥

 

Guhyavidyatmavidya Ca Dharmavidyatmabhavita ।

Svaha Visvambhara Siddhih Svadha Medha Dhrtih Srutih ॥ 33 ॥

 

Nitih Sunitih Sukrtirmadhavi Naravahini ।

Aja Vibhavari Saumya Bhogini Bhogadayini ॥ 34 ॥

 

Sobha Vamsakari Lola Malini Paramesthini ।

Trailokyasundari Ramya Sundari Kamacarini ॥ 35 ॥

 

Mahanubhava Sattvastha Mahamahisamardani ।

Padmamala Papahara Vicitra Mukutanana ॥ 36 ॥

 

Kanta Citrambaradhara Divyabharanabhusita ।

Hamsakhya Vyomanilaya Jagatsrstivivarddhini ॥ 37 ॥

 

Niryantra Yantravahastha Nandini Bhadrakalika ।

Adityavarna Kaumari Mayuravaravahini ॥ 38 ॥

 

Vrsasanagata Gauri Mahakali Surarcita ।

Aditirniyata Raudri Padmagarbha Vivahana ॥ 39 ॥

 

Virupaksi Lelihana Mahapuranivasini ।

Mahaphala’navadyangi Kamapura Vibhavari ॥ 40 ॥

 

Vicitraratnamukuta Pranatartiprabhanjani ।

Kausiki Karsani Ratristridasarttivinasini ॥ 41 ॥

 

Bahurupa Surupa Ca Virupa Rupavarjita ।

Bhaktartisamani Bhavya Bhavabhavavinasini ॥ 42 ॥

 

Nirguna Nityavibhava Nihsara Nirapatrapa ।

Yasasvini Samagitirbhavanganilayalaya ॥ 43 ॥

 

Diksa Vidyadhari Dipta Mahendravinipatini ।

Sarvatisayini Vidya Sarvasiddhipradayini ॥ 44 ॥

 

Sarvesvarapriya Tarksya Samudrantaravasini ।

Akalanka Niradhara Nityasiddha Niramaya ॥ 45 ॥

 

Kamadhenurbrhadgarbha Dhimati Mohanasini ।

Nihsankalpa Niratanka Vinaya Vinayaprada ॥ 46 ॥

 

 

Jvalamala Sahasradhya Devadevi Manonmani ।

Mahabhagavati Durga Vasudevasamudbhava ॥ 47 ॥

 

Mahendropendrabhagini Bhaktigamya Paravara ।

Jnanajneya Jaratita Vedantavisaya Gatih ॥ 48 ॥

 

 

Daksina Dahana Dahya Sarvabhutanamaskrta ।

Yogamaya Vibhavajna Mahamaya Mahiyasi ॥ 49 ॥

 

Samdhya Sarvasamudbhutirbrahmavrksasrayanatih ।

Bijankurasamudbhutirmahasaktirmahamatih ॥ 50 ॥

 

Khyatih Prajna Citih Samvit Mahabhogindrasayini ।

Vikrtih Samkari Sastri Ganagandharvasevita ॥ 51 ॥

 

Vaisvanari Mahasala Devasena Guhapriya ।

Maharatrih Sivananda Saci Duhsvapnanasini ॥ 52 ॥

 

Ijya Pujya Jagaddhatri Durvijneya Surupini ।

Guhambika Gunotpattirmahapitha Marutsuta ॥ 53 ॥

 

Havyavahantaragadih Havyavahasamudbhava ।

Jagadyonirjaganmata Janmamrtyujaratiga ॥ 54 ॥

 

Buddhimata Buddhimati Purusantaravasini ।

Tarasvini Samadhistha Trinetra Divi Samsthita ॥ 55 ॥

 

Sarvendriyamanomata Sarvabhutahrdi Sthita ।

Samsaratarini Vidya Brahmavadimanolaya ॥ 56 ॥

 

 

Brahmani Brhati Brahmi Brahmabhuta Bhavaranih ।

Hiranmayi Maharatrih Samsaraparivarttika ॥ 57 ॥

 

Sumalini Surupa Ca Bhavini Tarini Prabha ।

Unmilani Sarvasaha Sarvapratyayasaksini ॥ 58 ॥

 

Susaumya Candravadana Tandavasaktamanasa ।

Sattvasuddhikari Suddhirmalatrayavinasini ॥ 59 ॥

 

Jagatpriya Jaganmurtistrimurtiramrtasraya ।

Nirasraya Nirahara Nirankuravanodbhava ॥ 60 ॥

 

Candrahasta Vicitrangi Sragvini Padmadharini ।

Paravaravidhanajna Mahapurusapurvaja ॥ 61 ॥

 

Vidyesvarapriya Vidya Vidyujjihva Jitasrama ।

Vidyamayi Sahasraksi Sahasravadanatmaja ॥ 62 ॥

 

Sahasrarasmih Sattvastha Mahesvarapadasraya ।

Ksalini Sanmayi Vyapta Taijasi Padmabodhika ॥ 63 ॥

 

Mahamayasraya Manya Mahadevamanorama ।

Vyomalaksmih Simharatha Cekitana’mitaprabha ॥ 64 ॥

 

Viresvari Vimanastha Visoka Sokanasini ।

Anahata Kundalini Nalini Padmavasini ॥ 65 ॥

 

Sadananda Sadakirtih Sarvabhutasrayasthita ।

Vagdevata Brahmakala Kalatita Kalaranih ॥ 66 ॥

 

Brahmasrirbrahmahrdaya Brahmavisnusivapriya ।

Vyomasaktih Kriyasaktirjnanasaktih Paragatih ॥ 67 ॥

 

Ksobhika Bandhika Bhedya Bhedabhedavivarjita ।

Abhinnabhinnasamsthana Vamsini Vamsaharini ॥ 68 ॥

 

 

Guhyasaktirgunatita Sarvada Sarvatomukhi ।

Bhagini Bhagavatpatni Sakala Kalakarini ॥ 69 ॥

 

Sarvavit Sarvatobhadra Guhyatita Guharanih ।

Prakriya Yogamata Ca Ganga Visvesvaresvari ॥ 70 ॥

 

Kapila Kapila Kanta Kanakabha Kalantara ।

Punya Puskarini Bhoktri Puramdarapurassara ॥ 71 ॥

 

Posani Paramaisvaryabhutida Bhutibhusana ।

Pancabrahmasamutpattih Paramartharthavigraha ॥ 72 ॥

 

Dharmodaya Bhanumati Yogijneya Manojava ।

Manohara Manoraksa Tapasi Vedarupini ॥ 73 ॥

 

Vedasaktirvedamata Vedavidyaprakasini ।

Yogesvaresvari Mata Mahasaktirmanomayi ॥ 74 ॥

 

Visvavastha Viyanmurttirvidyunmala Vihayasi ।

Kimnari Surabhi Vandya Nandini Nandivallabha ॥ 75 ॥

 

Bharati Paramananda Paraparavibhedika ।

Sarvapraharanopeta Kamya Kamesvaresvari ॥ 76 ॥

 

Acintya’cintyavibhava Hrllekha Kanakaprabha ।

Kusmandi Dhanaratnadhya Sugandha Gandhadayini ॥ 77 ॥

 

Trivikramapadodbhuta Dhanuspanih Sivodaya ।

Sudurlabha Dhanadhyaksa Dhanya Pingalalocana ॥ 78 ॥

 

Santih Prabhavati Diptih Pankajayatalocana ।

Adya Hrtkamalodbhuta Gavam Mata Ranapriya ॥ 79 ॥

 

Satkriya Girija Suddha Nityapusta Nirantara ।

Durgakatyayani Candi Carcika Santavigraha ॥ 80 ॥

 

Hiranyavarna Rajani Jagadyantrapravartika ।

Mandaradrinivasa Ca Sarada Svarnamalini ॥ 81 ॥

 

Ratnamala Ratnagarbha Prthvi Visvapramathini ।

Padmanana Padmanibha Nityatusta’mrtodbhava ॥ 82 ॥

 

Dhunvati Duhprakampya Ca Suryamata Drsadvati ।

Mahendrabhagini Manya Varenya Varadarpita ॥ 83 ॥

 

Kalyani Kamala Rama Pancabhuta Varaprada ।

Vacya Varesvari Vandya Durjaya Duratikrama ॥ 84 ॥

 

 

Kalaratrirmahavega Virabhadrapriya Hita ।

Bhadrakali Jaganmata Bhaktanam Bhadradayini ॥ 85 ॥

 

Karala Pingalakara Namabheda’mahamada ।

Yasasvini Yasoda Ca Sadadhvaparivarttika ॥ 86 ॥

 

Sankhini Padmini Samkhya Samkhyayogapravartika ।

Caitra Samvatsararudha Jagatsampuranindraja ॥ 87 ॥

 

Sumbharih Khecari Svastha Kambugriva Kalipriya ।

Khagadhvaja Khagarudha Parardhya Paramalini ॥ 88 ॥

 

Aisvaryavartmanilaya Virakta Garudasana ।

Jayanti Hrdguha Ramya Gahvarestha Ganagranih ॥ 89 ॥

 

Samkalpasiddha Samyastha Sarvavijnanadayini ।

Kalikalmasahantri Ca Guhyopanisaduttama ॥ 90 ॥

 

Nistha Drstih Smrtirvyaptih Pustistustih Kriyavati ।

Visvamaresvaresana Bhuktirmuktih Siva’mrta ॥ 91 ॥

 

Lohita Sarpamala Ca Bhisani Vanamalini ।

Anantasayana’nanya Naranarayanodbhava ॥ 92 ॥

 

Nrsimhi Daityamathani Sankhacakragadadhara ।

Samkarsanasamutpattirambikapadasamsraya ॥ 93 ॥

 

Mahajvala Mahamurttih Sumurttih Sarvakamadhuk ।

Suprabha Sustana Gauri Dharmakamarthamoksada ॥ 94 ॥

 

Bhrumadhyanilaya Purva Puranapurusaranih ।

Mahavibhutida Madhya Sarojanayana Sama ॥ 95 ॥

 

Astadasabhuja’nadya Nilotpaladalaprabha ।

Sarvasaktyasanarudha Dharmadharmarthavarjita ॥ 96 ॥

 

Vairagyajnananirata Niraloka Nirindriya ।

Vicitragahanadhara Sasvatasthanavasini ॥ 97 ॥

 

Sthanesvari Nirananda Trisulavaradharini ।

Asesadevatamurttirdevata Varadevata ।

Ganambika Gireh Putri Nisumbhavinipatini ॥ 98 ॥

 

Avarna Varnarahita Nivarna Bijasambhava ।

Anantavarna’nanyastha Samkari Santamanasa ॥ 99 ॥

 

Agotra Gomati Goptri Guhyarupa Gunottara ।

Gaurgirgavyapriya Gauni Ganesvaranamaskrta ॥ 100 ॥

 

Satyamatra Satyasamdha Trisamdhya Samdhivarjita ।

Sarvavadasraya Samkhya Samkhyayogasamudbhava ॥ 101 ॥

 

Asamkhyeya’prameyakhya Sunya Suddhakulodbhava ।

Bindunadasamutpattih Sambhuvama Sasiprabha ॥ 102 ॥

 

Visanga Bhedarahita Manojna Madhusudani ।

Mahasrih Srisamutpattistamahpare Pratisthita ॥ 103 ॥

 

Tritattvamata Trividha Susuksmapadasamsraya ।

Santyatita Malatita Nirvikara Nirasraya ॥ 104 ॥

 

Sivakhya Cittanilaya Sivajnanasvarupini ।

Daityadanavanirmatri Kasyapi Kalakalpika ॥ 105 ॥

 

Sastrayonih Kriyamurtiscaturvargapradarsika ।

Narayani Narodbhutih Kaumudi Lingadharini ॥ 106 ॥

 

Kamuki Lalita Bhava Paraparavibhutida ।

Parantajatamahima Badava Vamalocana ॥ 107 ॥

 

Subhadra Devaki Sita Vedavedangaparaga ।

Manasvini Manyumata Mahamanyusamudbhava ॥ 108 ॥

 

Amrtyuramrta Svaha Puruhuta Purustuta ।

Asocya Bhinnavisaya Hiranyarajatapriya ॥ 109 ॥

 

Hiranya Rajati Haimi Hemabharanabhusita ।

Vibhrajamana Durjneya Jyotistomaphalaprada ॥ 110 ॥

 

Mahanidrasamudbhutiranidra Satyadevata ।

Dirgha Kakudmini Hrdya Santida Santivarddhini ॥ 111 ॥

 

Laksmyadisaktijanani Sakticakrapravartika ।

Trisaktijanani Janya Sadurmiparivarjita ॥ 112 ॥

 

Sudhama Karmakarani Yugantadahanatmika ।

Samkarsani Jagaddhatri Kamayonih Kiritini ॥ 113 ॥

 

Aindri Trailokyanamita Vaisnavi Paramesvari ।

Pradyumnadayita Danta Yugmadrstistrilocana ॥ 114 ॥

 

Madotkata Hamsagatih Pracanda Candavikrama ।

Vrsavesa Viyanmata Vindhyaparvatavasini ॥ 115 ॥

 

Himavanmerunilaya Kailasagirivasini ।

Canurahantrtanaya Nitijna Kamarupini ॥ 116 ॥

 

Vedavidyavratasnata Dharmasila’nilasana ।

Virabhadrapriya Vira Mahakalasamudbhava ॥ 117 ॥

 

Vidyadharapriya Siddha Vidyadharanirakrtih ।

Apyayani Haranti Ca Pavani Posani Khila ॥ 118 ॥

 

Matrka Manmathodbhuta Varija Vahanapriya ।

Karisini Sudhavani Vinavadanatatpara ॥ 119 ॥

 

Sevita Sevika Sevya Sinivali Gurutmati ।

Arundhati Hiranyaksi Mrganka Manadayini ॥ 120 ॥

 

Vasuprada Vasumati Vasorddhara Vasumdhara ।

Dharadhara Vararoha Varavarasahasrada ॥ 121 ॥

 

Sriphala Srimati Srisa Srinivasa Sivapriya ।

Sridhara Srikari Kalya Sridhararddhasaririni ॥ 122 ॥

 

Anantadrstiraksudra Dhatrisa Dhanadapriya ।

Nihantri Daityasanghanam Simhika Simhavahana ॥ 123 ॥

 

Susena Candranilaya Sukirtischinnasamsaya ।

Rasajna Rasada Rama Lelihana’mrtasrava ॥ 124 ॥

 

Nityodita Svayamjyotirutsuka Mrtajivani ।

Vajradanda Vajrajihva Vaidehi Vajravigraha ॥ 125 ॥

 

Mangalya Mangala Mala Malina Malaharini ।

Gandharvi Garudi Candri Kambalasvatarapriya ॥ 126 ॥

 

Saudamini Janananda Bhrukutikutilanana ।

Karnikarakara Kaksya Kamsapranapaharini ॥ 127 ॥

 

Yugamdhara Yugavartta Trisamdhya Harsavarddhani ।

Pratyaksadevata Divya Divyagandha Divapara ॥ 128 ॥

 

Sakrasanagata Sakri Sadhvi Nari Savasana ।

Ista Visista Sistesta Sistasistaprapujita ॥ 129 ॥

 

Satarupa Satavartta Vinata Surabhih Sura ।

Surendramata Sudyumna Susumna Suryasamsthita ॥ 130 ॥

 

Samiksya Satpratistha Ca Nivrttirjnanaparaga ।

Dharmasastrarthakusala Dharmajna Dharmavahana ॥ 131 ॥

 

Dharmadharmavinirmatri Dharmikanam Sivaprada ।

Dharmasaktirdharmamayi Vidharma Visvadharmini ॥ 132 ॥

 

Dharmantara Dharmamegha Dharmapurva Dhanavaha ।

Dharmopadestri Dharmatma Dharmagamya Dharadhara ॥ 133 ॥

 

Kapali Sakala Murttih Kala Kalitavigraha ।

Sarvasaktivinirmukta Sarvasaktyasrayasraya ॥ 134 ॥

 

Sarva Sarvesvari Suksma Susuksma Jnanarupini ।

Pradhanapurusesesa Mahadevaikasaksini ।

Sadasiva Viyanmurttirvisvamurttiramurttika ॥ 135 ॥

 

Evam Namnam Sahasrena Stutva’sau Himavan Girih ।

Bhuyah Pranamya Bhitatma Provacedam Krtanjalih ॥ 1 ॥

 

Yadetadaisvaram Rupam Ghoram Te Paramesvari ।

Bhito’smi Sampratam Drstva Rupamanyat Pradarsaya ॥ 2 ॥

 

Evamukta’tha Sa Devi Tena Sailena Parvati ।

Samhrtya Darsayamasa Svarupamaparam Punah ॥ 3 ॥

 

Nilotpaladalaprakhyam Nilotpalasugandhikam ।

Dvinetram Dvibhujam Saumyam Nilalakavibhusitam ॥ 4 ॥

 

Raktapadambujatalam Suraktakarapallavam ।

Srimad Visalasamvrttalalatatilakojjvalam ॥ 5 ॥

 

Bhusitam Carusarvangam Bhusanairatikomalam ।

Dadhanamurasa Malam Visalam Hemanirmitam ॥ 6 ॥

 

Isatsmitam Subimbostham Nupuraravasamyutam ।

Prasannavadanam Divyamanantamahimaspadam ॥ 7 ॥

 

Tadidrsam Samalokya Svarupam Sailasattamah ।

Bhitim Samtyajya Hrstatma Babhase Paramesvarim ॥ 8 ॥

 

॥ Iti Srikurmapurane Parvati Sahasranama Stotram Sampurnam ॥

 

* Sri Devi Athava Parvathi Sahasranama Stotram

॥ Sridevi Athava Parvatisahasranamastotram Kurmapuranantargatam ॥

 

Atha Devimahatmyam ।

Suta Uvaca

Ityakarnyatha Munayah Kurmarupena Bhasitam ।

Visnuna Punarevainam Pranata Harim ॥ 12।1 ॥

 

Rsayah Ucuh

Kaisa Bhagavati Devi Samkararddhasaririni ।

Siva Sati Haimavati Yathavadbruhi Prcchatam ॥ 12।2 ॥

 

Tesam Tadvacanam Srutva Muninam Purusottamah ।

Pratyuvaca Mahayogi Dhyatva Svam Paramam Padam ॥ 12।3 ॥

 

Srikurma Uvaca

Pura Pitamahenoktam Meruprsthe Susobhane ।

Rahasyametad Vijnanam Gopaniyam Visesatah ॥ 12।4 ॥

 

Samkhyanam Paramam Samkhyam Brahmavijnanamuttamam ।

Samsararnavamagnanam Jantunamekamocanam ॥ 12।5 ॥

 

Ya Sa Mahesvari Saktirjnanarupa’tilalasa ।

Vyomasamjna Para Kastha Seyam Haimavati Mata ॥ 12।6 ॥

 

Siva Sarvagata’nanta Gunatitatiniskala ।

Ekanekavibhagastha Jnanarupa’tilalasa ॥ 12।7 ॥

 

Ananya Niskale Tattve Samsthita Tasya Tejasa ।

Svabhaviki Ca Tanmula Prabha Bhanorivamala ॥ 12।8 ॥

 

Eka Mahesvari Saktiranekopadhiyogatah ।

Paravarena Rupena Kriḍate Tasya Sannidhau ॥ 12।9 ॥

 

Seyam Karoti Sakalam Tasyah Karyamidam Jagat ।

Na Karyam Napi Karanamisvarasyeti Surayah ॥ 12।10 ॥

 

Catasrah Saktayo Devyah Svarupatvena Samsthitah ।

Adhisthanavasattasyah Srnudhvam Munipumgavah ॥ 12।11 ॥

 

Santirvidya Pratistha Ca Nivrttisceti Tah Smrtah ।

Caturvyuhastato Devah Procyate Paramesvarah ॥ 12।12 ॥

 

Anaya Paraya Devah Svatmanandam Samasnute ।

Catursvapi Ca Vedesu Caturmurtirmahesvarah ॥ 12।13 ॥

 

Asyastvanadisamsiddhamaisvaryamatulam Mahat ।

Tatsambandhadanantaya Rudrena Paramatmana ॥ 12।14 ॥

 

Saisa Sarvesvari Devi Sarvabhutapravartika ।

Procyate Bhagavan Kalo Harih Prano Mahesvarah ॥ 12।15 ॥

 

Tatra Sarvamidam Protamotamcaivakhilam Jagat ।

Sa Kalo’gnirharo Rudro Giyate Vedavadibhih ॥ 12।16 ॥

 

Kalah Srjati Bhutani Kalah Samharate Prajah ।

Sarve Kalasya Vasaga Na Kalah Kasyacid Vase ॥ 12।17 ॥

 

Pradhanam Purusastattvam Mahanatma Tvahamkrtih ।

Kalenanyani Tattvani Samavistani Yogina ॥ 12।18 ॥

 

 

Tasya Sarvajaganmurtih Saktirmayeti Visruta ।

Tadeyam Bhramayediso Mayavi Purusottamah ॥ 12।19 ॥

 

Saisa Mayatmika Saktih Sarvakara Sanatani ।

Vaisvarupam Mahesasya Sarvada Samprakasayet ॥ 12।20 ॥

 

Anyasca Saktayo Mukhyastasya Devasya Nirmitah ।

Jnanasaktih Kriyasaktih Pranasaktiriti Trayam ॥ 12।21 ॥

 

Sarvasameva Saktinam Saktimanto Vinirmitah ।

Mayayaivatha Viprendrah Sa Canadiranasvarah ॥ 12।22 ॥

 

Sarvasaktyatmika Maya Durnivara Duratyaya ।

Mayavi Sarvasaktisah Kalah Kalakarah Prabhuh ॥ 12।23 ॥

 

Karoti Kalah Sakalam Samharet Kala Eva Hi ।

Kalah Sthapayate Visvam Kaladhinamidam Jagat ॥ 12।24 ॥

 

Labdhva Devadhidevasya Sannidhim Paramesthinah ।

Anantasyakhilesasya Sambhoh Kalatmanah Prabhoh ॥ 12।25 ॥

 

Pradhanam Puruso Maya Maya Caivam Prapadyate ।

Eka Sarvagatananta Kevala Niskala Siva ॥ 12।26 ॥

 

Eka Saktih Sivaiko’pi Saktimanucyate Sivah ।

Saktayah Saktimanto’nye Sarvasaktisamudbhavah ॥ 12।27 ॥

 

Saktisaktimatorbhedam Vadanti Paramarthatah ।

Abhedamcanupasyanti Yoginastattvacintakah ॥ 12।28 ॥

 

Saktayo Giraja Devi Saktimanatha Samkarah ।

Visesah Kathyate Cayam Purane Brahmavadibhih ॥ 12।29 ॥

 

Bhogya Visvesvari Devi Mahesvarapativrata ।

Procyate Bhagavan Bhokta Kapardi Nilalohitah ॥ 12।30 ॥

 

Manta Visvesvaro Devah Samkaro Manmathantakah ।

Procyate Matirisani Mantavya Ca Vicaratah ॥ 12।31 ॥

 

Ityetadakhilam Viprah Saktisaktimadudbhavam ।

Procyate Sarvavedesu Munibhistattvadarsibhih ॥ 12।32 ॥

 

Etatpradarsitam Divyam Devya Mahatmyamuttamam ।

Sarvavedantavidesu Niscitam Brahmavadibhih ॥ 12।33 ॥

 

Ekam Sarvagatam Suksmam Kutasthamacalam Dhruvam ।

Yoginastatprapasyanti Mahadevyah Param Padam ॥ 12।34 ॥

 

Anandamaksaram Brahma Kevalam Niskalam Param ।

Yoginastatprapasyanti Mahadevyah Param Padam ॥ 12।35 ॥

 

 

Paratparataram Tattvam Sasvatam Sivamacyutam ।

Anantaprakrtau Linam Devyastatparamam Padam ॥ 12।36 ॥

 

Subham Niranjanam Suddham Nirgunam Dvaitavarjitam ।

Atmopalabdhivisayam Devyastataparamam Padam ॥ 12।37 ॥

 

Saisa Dhatri Vidhatri Ca Paramanandamicchatam ।

Samsaratapanakhilannihantisvarasamsraya ॥ 12।38 ॥

 

Tasmadvimuktimanvicchan Parvatim Paramesvarim ।

Asrayetsarvabhutanamatmabhutam Sivatmikam ॥ 12।39 ॥

 

Labdhva Ca Putrim Sarvanim Tapastaptva Suduscaran ।

Sabharyah Saranam Yatah Parvatim Paramesvarim ॥ 12।40 ॥

 

Tam Drstva Jayamanam Ca Svecchayaiva Varananam ।

Mena Himavatah Patni Prahedam Parvatesvaram ॥ 12।41 ॥

 

Menovaca

Pasya Balamimam Rajanrajivasadrsananam ।

Hitaya Sarvabhutanam Jata Ca Tapasavayoh ॥ 12।42 ॥

 

So’pi Drstva Tatah Devim Tarunadityasannibham ।

Kapardinim Caturvakram Trinetramatilalasam ॥ 12।43 ॥

 

Astahastam Visalaksim Candravayavabhusanam ।

Nirgunam Sagunam Saksatsadasadvyaktivarjitam ॥ 12।44 ॥

 

Pranamya Sirasa Bhumau Tejasa Cativihvalah ।

Bhitah Krtanjalistasyah Provaca Paramesvarim ॥ 12।45 ॥

 

Himavanuvaca

Ka Tvam Devi Visalaksi Sasaṅkavayavaṅkite ।

Na Jane Tvamaham Vatse Yathavadbruhi Prcchate ॥ 12।46 ॥

 

Girindravacanam Srutva Tatah Sa Paramesvari ।

Vyajahara Mahasailam Yoginamabhayaprada ॥ 12।47 ॥

 

Devyuvaca

Mam Viddhi Paramam Saktim Paramesvarasamasrayam ॥ 12।48 ॥

 

Ananyamavyayamekam Yam Pasyanti Mumuksavah ।

Aham Vai Sarvabhavanatma Sarvantara Siva ॥ 12।49 ॥

 

 

Sasvataisvaryavijnanamurtih Sarvapravartika ।

Ananta’nantamahima Samsararnavatarini ॥ 12।50 ॥

 

Divyam Dadami Te Caksuh Pasya Me Rupamaisvaram ।

Etavaduktva Vijnanam Dattva Himavate Svayam ॥ 12।51 ॥

 

Svam Rupam Darsayamasa Divyam Tat Paramesvaram ।

Kotisuryapritikasam Tejobimbam Nirakulam ॥ 12।52 ॥

 

Jvalamalasahasraḍhyam Kalanalasatopamam ।

Damstrakaralam Durddharsam Jatamanaḍalamanḍitam ॥ 12।53 ॥

 

Kiritinam Gadahastam Saṅkacakradharam Tatha ।

Trisulavarahastam Ca Ghorarupam Bhayanakam ॥ 12।54 ॥

 

Prasantam Somyavadanamanantascaryasamyutam ।

Candravayavalaksmanam Candrakotisamaprabham ॥ 12।55 ॥

 

Kiritinam Gadahastam Nupurairupasobhitam ।

Divyamalyambaradharam Divyagandhanulepanam ॥ 12।56 ॥

 

Saṅkhacakradharam Kamyam Trinetram Krttivasasam ।

Anḍastham Canḍabahyastham Bahyamabhyantaram Param ॥ 12।57 ॥

 

Sarvasaktimayam Subhram Sarvakaram Sanatanam ।

Brahmondropendrayogindrairvandyamanapadambujam ॥ 12।58 ॥

 

Sarvatah Panipadantam Sarvato’ksisiromukham ।

Sarvamavrtya Tisthantam Dadarsa Paramesvaram ॥ 12।59 ॥

 

Drstva Tadidrsam Rupam Devya Mahesvaram Param ।

Bhayena Ca Samavistah Sa Raja Hrstamanasah ॥ 12।60 ॥

 

Atmanyadhaya Catmanamoṅkaram Samanusmaran ।

Namnamastasahasrena Tustava Paramesvarim ॥ 12।61 ॥

 

 

 

Himavanuvaca

Sivoma Parama Saktirananta Niskalamala ।

Santa Mahesvari Nitya Sasvati Paramaksara ॥ 12।62 ॥

 

Acintya Kevala’nantya Sivatma Paramatmika ।

Anadiravyaya Suddha Devatma Sarvaga’cala ॥ 12।63 ॥

 

Ekanekavibhagastha Mayatita Sunirmala ।

Mahamahesvari Satya Mahadevi Niranjana ॥ 12।64 ॥

 

Kastha Sarvantarastha Ca Cicchaktiratilalasa ।

Nanda Sarvatmika Vidya Jyotirupa’mrtaksara ॥ 12।65 ॥

 

Santih Pratistha Sarvesam Nivrttiramrtaprada ।

Vyomamurtirvyomalaya Vyomadhara’cyuta’mara ॥ 12।66 ॥

 

Anadinidhana’mogha Karanatmakulakula ।

Svatah Prathamajanabhiramrtasyatmasamsraya ॥ 12।67 ॥

 

Pranesvarapriya Mata Mahamahisaghatini ।

Pranesvari Pranarupa Pradhanapurusesvari ॥ 12।68 ॥

 

Mahamaya Suduspura Mulaprakrtirisvari

Sarvasaktikalakara Jyotsna Dyormahimaspada ॥ 12।69 ॥

 

Sarvakaryaniyantri Ca Sarvabhutesvaresvari ।

Samsarayonih Sakala Sarvasaktisamudbhava ॥ 12।70 ॥

 

Samsarapota Durvara Durniriksya Durasada ।

Pranasaktih Pranavidya Yoganiparama Kala ॥ 12।71 ॥

 

Mahavibhutidurdarsa Mulaprakrtisambhava ।

Anadyanantavibhava Paramadyapakarsini ॥ 12।72 ॥

 

Sargasthityantakarani Sudurvacyaduratyaya ।

Sabdayonih Sabdamayi Nadakhya Nadavigraha ॥ 12।73 ॥

 

Anadiravyaktaguna Mahananda Sanatani ।

Akasayoniryogastha Mahayogesvaresvari ॥ 12।74 ॥

 

Mahamaya Suduspara Mulaprakrtirisvari

Pradhanapurusatita Pradhanapurusatmika ॥ 12।75 ॥

 

 

Purani Cinmayi Pumsamadih Purusarupini ।

Bhutantaratma Kutastha Mahapurusasamjnita ॥ 12।76 ॥

 

Janmamrtyujaratita Sarvasaktisamanvita ।

Vyapini Canavacchinna Pradhananupravesini ॥ 12।77 ॥

 

Ksetrajnasaktiravyaktalaksana Malavarjita ।

Anadimayasambhinna Tritattva Prakrtigraha ॥ 12।78 ॥

 

Mahamayasamutpanna Tamasi Paurusi Dhruva ।

Vyaktavyaktatmika Krsna Rakta Sukla Prasutika ॥ 12।79 ॥

 

Akarya Karyajanani Nityam Prasavadharmini ।

Sargapralayanirmukta Srstisthityantadharmini ॥ 12।80 ॥

 

Brahmagarbha Caturvisa Padmanabha’cyutatmika ।

Vaidyuti Sasvati Yonirjaganmatesvarapriya ॥ 12।81 ॥

 

Sarvadhara Maharupa Sarvaisvaryasamanvita ।

Visvarupa Mahagarbha Visvesecchanuvartini ॥ 12।82 ॥

 

Mahiyasi Brahmayonih Mahalaksmisamudbhava

Mahavimanamadhyastha Mahanidratmahetuka ॥ 12।83 ॥

 

Sarvasadharani Suksma Hyavidya Paramarthika ।

Anantarupa’nantastha Devi Purusamohini ॥ 12।84 ॥

 

Anekakarasamsthana Kalatrayavivarjita ।

Brahmajanma Harermurtirbrahmavisnusivatmika ॥ 12।85 ॥

 

Brahmesavisnujanani Brahmakhya Brahmasamsraya ।

Vyakta Prathamaja Brahmi Mahati Jnanarupini ॥ 12।86 ॥

 

Vairagyaisvaryadharmatma Brahmamurtirhrdisthita ।

Apamyonih Svayambhutirmanasi Tattvasambhava ॥ 12।87 ॥

 

 

Isvarani Ca Sarvani Samkararddhasaririni ।

Bhavani Caiva Rudrani Mahalaksmirathambika ॥ 12।88 ॥

 

Mahesvarasamutpanna Bhuktimuktiphalaprada ।

Sarvesvari Sarvavandya Nityam Muditamanasa ॥ 12।89 ॥

 

Brahmendropendranamita Samkarecchanuvartini ।

Isvararddhasanagata Mahesvarapativrata ॥ 12।90 ॥

 

Sakrdvibhata Sarvarti Samudraparisosini ।

Parvati Himavatputri Paramanandadayini ॥ 12।91 ॥

 

Gunaḍhya Yogaja Yogya Jnanamurtirvikasini ।

Savitrikamala Laksmih Sriranantorasi Sthita ॥ 12।92 ॥

 

Sarojanilaya Mudra Yoganidra Surardini ।

Sarasvati Sarvavidya Jagajjyestha Sumaṅgala ॥ 12।93 ॥

 

Vagdevi Varada Vacya Kirtih Sarvarthasadhika ।

Yogisvari Brahmavidya Mahavidya Susobhana ॥ 12।94 ॥

 

Guhyavidyatmavidya Ca Dharmavidyatmabhavita ।

Svaha Visvambhara Siddhih Svadha Medha Dhrtih Srutih ॥ 12।95 ॥

 

Nitih Sunitih Sukrtirmadhavi Naravahini ।

Pujya Vibhavari Saumya Bhogini Bhogasayini ॥ 12।96 ॥

 

Sobha Vamsakari Lola Malini Paramesthini ।

Trailokyasundari Ramya Sundari Kamacarini ॥ 12।97 ॥

 

Mahanubhava Sattvastha Mahamahisamardini ।

Padmamala Papahara Vicitra Mukutanana ॥ 12।98 ॥

 

Kanta Citrambaradhara Divyabaranabhusita ।

Hamsakhya Vyomanilaya Jagatsrstivivarddhini ॥ 12।99 ॥

 

Niryantra Yantravahastha Nandini Bhadrakalika ।

Adityavarna Kaumari Mayuravaravahana ॥ 12।100 ॥

 

Vrsasanagata Gauri Mahakali Surarcita ।

Aditirniyata Raudra Padmagarbha Vivahana ॥ 12।101 ॥

 

Virupaksi Lelihana Mahapuranivasini ।

Mahaphala’navadyaṅgi Kamarupa Vibhavari ॥ 12।102 ॥

 

Vicitraratnamukuta Pranatartiprabhanjani ।

Kausiki Karsani Ratristridasartivinasini ॥ 12।103 ॥

 

Bahurupa Svarupa Ca Virupa Rupavarjita ।

Bhaktartisamani Bhavya Bhavabharavinasani ॥ 12।104 ॥

 

Nirguna Nityavibhava Nihsara Nirapatrapa ।

Yasasvini Samagitirbhavaṅganilayalaya ॥ 12।105 ॥

 

Diksa Vidyadhari Dipta Mahendravinipatini ।

Sarvatisayini Visva Sarvasiddhipradayini ॥ 12।106 ॥

 

Sarvesvarapriya Bharya Samudrantaravasini ।

Akalaṅka Niradhara Nityasiddha Niramaya ॥ 12।107 ॥

 

Kamadhenurbrhadgarbha Dhimati Mohanasini ।

Nihsaṅkalpa Nirataṅka Vinaya Vinayapriya ॥ 12।108 ॥

 

Jvalamalasahasraḍhya Devadevi Manomayi ।

Mahabhagavati Bharga Vasudevasamudbhava ॥ 12।109 ॥

 

Mahendropendrabhagini Bhaktigamya Paravara ।

Jnanajneya Jaratita Vedantavisaya Gatih ॥ 12।110 ॥

 

Daksina Dahana Maya Sarvabhutanamaskrta ।

Yogamaya Vibhagajna Mahamoha Mahiyasi ॥ 12।111 ॥

 

Samdhya Sarvasamudbhutirbrahmavrksasrayanatih ।

Bijaṅkurasamudbhutirmahasaktirmahamatih ॥ 12।112 ॥

 

Khyatih Prajna Citih Samccinmahabhogindrasayini ।

Vikrtih Samsari Sastirganagandharvasevita ॥ 12।113 ॥

 

Vaisvanari Mahasala Devasena Guhapriya ।

Maharatrih Sivamanda Saci Duhsvapnanasini ॥ 12।114 ॥

 

Ijya Pujya Jagaddhatri Durvijneya Surupini ।

Tapasvini Samadhistha Trinetra Divi Samsthita ॥ 12।115 ॥

 

Guhambika Gunotpattirmahapitha Marutsuta ।

Havyavahantaragadih Havyavahasamudbhava ॥ 12।116 ॥

 

Jagadyonirjaganmata Janmamrtyujaratiga ।

Buddhimata Buddhimati Purusantaravasini ॥ 12।117 ॥

 

Tarasvini Samadhistha Trinetra Divisamsthita ।

Sarvendriyamanomata Sarvabhutahrdi Sthita ॥ 12।118 ॥

 

Samsaratarini Vidya Brahmavadimanolaya ।

Brahmani Brhati Brahmi Brahmabhuta Bhavarani ॥ 12।119 ॥

 

Hiranmayi Maharatrih Samsaraparivarttika ।

Sumalini Surupa Ca Bhavini Tarini Prabha ॥ 12।120 ॥

 

Unmilani Sarvasaha Sarvapratyayasaksini ।

Susaumya Candravadana Tanḍavasaktamanasa ॥ 12।121 ॥

 

Sattvasuddhikari Suddhirmalatrayavinasini ।

Jagatpriya Jaganmurtistrimurtiramrtas ॥ 12।122 ॥

 

Nirasraya Nirahara Niraṅkuravanodbhava ।

Candrahasta Vicitraṅgi Sragvini Padmadharini ॥ 12।123 ॥

 

Paravaravidhanajna Mahapurusapurvaja ।

Vidyesvarapriya Vidya Vidyujjihva Jitasrama ॥ 12।124 ॥

 

Vidyamayi Sahasraksi Sahasravadanatmaja ।

Sahasrarasmih Sattvastha Mahesvarapadasraya ॥ 12।125 ॥

 

Ksalini Sanmayi Vyapta Taijasi Padmabodhika ।

Mahamayasraya Manya Mahadevamanorama ॥ 12।126 ॥

 

Vyomalaksmih Siharatha Cekitanamitaprabha ।

Viresvari Vimanastha Visokasokanasini ॥ 12।127 ॥

 

Anahata Kunḍalini Nalini Padmavasini ।

Sadananda Sadakirtih Sarvabhutasrayasthita ॥ 12।128 ॥

 

Vagdevata Brahmakala Kalatita Kalarani ।

Brahmasrirbrahmahrdaya Brahmavisnusivapriya ॥ 12।129 ॥

 

Vyomasaktih Kriyasaktirjnanasaktih Paragatih ।

Ksobhika Bandhika Bhedya Bhedabhedavivarjita ॥ 12।130 ॥

 

Abhinnabhinnasamsthana Vamsini Vamsaharini ।

Guhyasaktirgunatita Sarvada Sarvatomukhi ॥ 12।131 ॥

 

Bhagini Bhagavatpatni Sakala Kalakarini ।

Sarvavit Sarvatobhadra Guhyatita Guhavalih ॥ 12।132 ॥

 

Prakriya Yogamata Ca Gaṅga Visvesvaresvari ।

Kapila Kapila Kantakanakabhakalantara ॥ 12।133 ॥

 

Punya Puskarini Bhoktri Puramdarapurassara ।

Posani Paramaisvaryabhutida Bhutibhusana ॥ 12।134 ॥

 

Pancabrahmasamutpattih Paramartharthavigraha ।

Dharmodaya Bhanumati Yogijneya Manojava ॥ 12।135 ॥

 

Manohara Manorastha Tapasi Vedarupini ।

Vedasaktirvedamata Vedavidyaprakasini ॥ 12।136 ॥

 

Yogesvaresvari Mata Mahasaktirmanomayi ।

Visvavastha Viyanmurttirvidyunmala Vihayasi ॥ 12।137 ॥

 

Kimnari Surabhirvandya Nandini Nandivallabha ।

Bharati Paramananda Paraparavibhedika ॥ 12।138 ॥

 

Sarvapraharanopeta Kamya Kamesvaresvari ।

Acintya’cintyavibhava Hrllekha Kanakaprabha 12।139 ॥

 

Kusmanḍi Dhanaratnaḍhya Sugandha Gandhayini ।

Trivikramapadodbhuta Dhanuspanih Sivodaya ॥ 12।140 ॥

 

Sudurlabha Dhanadyaksa Dhanya Piṅgalalocana ।

Santih Prabhavati Diptih Paṅkajayatalocana ॥ 12।141 ॥

 

Adya Hrtkamalodbhuta Gavam Mata Ranapriya ।

Satkriya Girija Sudirnityapusta Nirantara ॥ 12।142 ॥

 

Durgakatyayanicanḍi Carcika Santavigraha ।

Hiranyavarna Rajani Jagadyantrapravartika ॥ 12।143 ॥

 

Mandaradrinivasa Ca Sarada Svarnamalini ।

Ratnamala Ratnagarbha Prthvi Visvapramathini ॥ 12।144 ॥

 

Padmanana Padmanibha Nityatusta’mrtodbhava ।

Dhunvati Duhprakampa Ca Suryamata Drsadvati ॥ 12।145 ॥

 

Mahendrabhagini Manya Varenya Varadayika ।

Kalyani Kamalavasa Pancacuḍa Varaprada ॥ 12।146 ॥

 

Vacya Varesvari Vandya Durjaya Duratikrama ।

Kalaratrirmahavega Virabhadrapriya Hita ॥ 12।147 ॥

 

Bhadrakali Jaganmata Bhaktanam Bhadradayini ।

Karala Piṅgalakara Kamabheda’mahamada ॥ 12।148 ॥

 

Yasasvini Yasoda Ca Saḍadhvaparivarttika ।

Saṅkhini Padmini Samkhya Samkhyayogapravartika ॥ 12।149 ॥

 

Caitra Samvatsararuḍha Jagatsampuranidhvaja ।

Sumbharih Khecarisvastha Kambugrivakalipriya ॥ 12।150 ॥

 

Khagadhvaja Khagaruḍha Pararya Paramalini ।

Aisvaryapadmanilaya Virakta Garuḍasana ॥ 12।151 ॥

 

Jayanti Hrdguha Gamya Gahvarestha Ganagranih ।

Samkalpasiddha Samyastha Sarvavijnanadayini ॥ 12।152 ॥

 

Kalikalpavihantri Ca Guhyopanisaduttama ।

Nistha Drstih Smrtirvyaptih Pustistustih Kriyavati ॥ 12।153 ॥

 

Visvamaresvaresana Bhuktirmuktih Siva’mrta ।

Lohita Sarpamala Ca Bhisani Vanamalini ॥ 12।154 ॥

 

Anantasayana’nanta Naranarayanodbhava ।

Nrsimhi Daityamathani Saṅkhacakragadadhara ॥ 12।155 ॥

 

Samkarsanasamutpattirambikapadasamsraya ।

Mahajvala Mahamurttih Sumurttih Sarvakamadhuk ॥ 12।156 ॥

 

Suprabha Sustana Sauri Dharmakamarthamoksada ।

Bhrumadhyanilaya Purva Puranapurusaranih ॥ 12।157 ॥

 

Mahavibhutida Madhya Sarojanayana Sama ।

Astadasabhujanadya Nilotpaladalaprabha12।158 ॥

 

Sarvasaktyasanaruḍha Sarvadharmarthavarjita ।

Vairagyajnananirata Niraloka Nirindriya ॥ 12।159 ॥

 

Vicitragahanadhara Sasvatasthanavasini ।

Sthanesvari Nirananda Trisulavaradharini ॥ 12।160 ॥

 

Asesadevatamurttirdevata Varadevata ।

Ganambika Gireh Putri Nisumbhavinipatini ॥ 12।161 ॥

 

Avarna Varnarahita Trivarna Jivasambhava ।

Anantavarna’nanyastha Samkari Santamanasa ॥ 12।162 ॥

 

Agotra Gomati Goptri Guhyarupa Gunottara ।

Gaurgirgavyapriya Gauni Ganesvaranamaskrta ॥ 12।163 ॥

 

Satyamata Satyasamdha Trisamdhya Samdhivarjita ।

Sarvavadasraya Samkhya Samkhyayogasamudbhava ॥ 12।164 ॥

 

Asamkhyeya’prameyakhya Sunya Suddhakulodbhava ।

Bindunadasamutpattih Sambhuvama Sasiprabha ॥ 12।165 ॥

 

Pisaṅga Bhedarahita Manojna Madhusudani ।

Mahasrih Srisamutpattistamahpare Pratisthita ॥ 12।166 ॥

 

Tritattvamata Trividha Susuksmapadasamsraya ।

Santa Bhita Malatita Nirvikara Nirasraya ॥ 12।167 ॥

 

Sivakhya Cittanilaya Sivajnanasvarupini ।

Daityadanavanirmatri Kasyapi Kalakarnika ॥ 12।168 ॥

 

Sastrayonih Kriyamurtiscaturvargapradarsika ।

Narayani Narodbhutih Kaumudi Liṅgadharini ॥ 12।169 ॥

 

Kamuki Lalitabhava Paraparavibhutida ।

Parantajatamahima Baḍava Vamalocana ॥ 12।170 ॥

 

Subhadra Devaki Sita Vedavedaṅgaparaga ।

Manasvini Manyumata Mahamanyusamudbhava ॥ 12।171 ॥

 

Amrtyuramrtasvada Puruhuta Purustuta ।

Asocya Bhinnavisaya Hiranyarajatapriya ॥ 12।172 ॥

 

Hiranya Rajati Haima Hemabharanabhusita ।

Vibhrajamana Durjneya Jyotistomaphalaprada ॥ 12।173 ॥

 

Mahanidrasamudbhutiranidra Satyadevata ।

Dirghakakudmini Hrdya Santida Santivarddhini ॥ 12।174 ॥

 

Laksmyadisaktijanani Sakticakrapravartika ।

Trisaktijanani Janya Saḍurmiparivarjita ॥ 12।175 ॥

 

Sudhama Karmakarani Yugantadahanatmika ।

Samkarsani Jagaddhatri Kamayonih Kiritini ॥ 12।176 ॥

 

Aindri Trailokyanamita Vaisnavi Paramesvari ।

Pradyumnadayita Datri Yugmadrstistrilocana ॥ 12।177 ॥

 

Madotkata Hamsagatih Pracanḍa Canḍavikrama ।

Vrsavesa Viyanmata Vindhyaparvatavasini ॥ 12।178 ॥

 

Himavanmerunilaya Kailasagirivasini ।

Canurahantrtanaya Nitijna Kamarupini ॥ 12।179 ॥

 

Vedavidyavratasnata Dharmasila’nilasana ।

Virabhadrapriya Vira Mahakamasamudbhava ॥ 12।180 ॥

 

Vidyadharapriya Siddha Vidyadharanirakrtih ।

Apyayani Haranti Ca Pavani Posani Kala ॥ 12।181 ॥

 

Matrka Manmathodbhuta Varija Vahanapriya ।

Karisini Sudhavani Vinavadanatatpara ॥ 12।182 ॥

 

Sevita Sevika Sevya Sinivali Garutmati ।

Arundhati Hiranyaksi Mrgamka Manadayini ॥ 12।183 ॥

 

Vasuprada Vasumati Vasorddhara Vasumdhara ।

Dharadhara Vararoha Varavarasahasrada ॥ 12।184 ॥

 

Sriphala Srimati Srisa Srinivasa Sivapriya ।

Sridhara Srikari Kalya Sridhararddhasaririni ॥ 12।185 ॥

 

Anantadrstiraksudra Dhatrisa Dhanadapriya ।

Nihantri Daityasaṅghanam Sihika Sihavahana ॥ 12।186 ॥

 

Susena Candranilaya Sukirtischinnasamsaya ।

Rasajna Rasada Rama Lelihanamrtasrava ॥ 12।187 ॥

 

Nityodita Svayamjyotirutsuka Mrtajivana ।

Vajradanḍa Vajrajihva Vaidehi Vajravigraha ॥ 12।188 ॥

 

Maṅgalya Maṅgala Mala Malina Malaharini ।

Gandharvi Garuḍi Candri Kambalasvatarapriya ॥ 12।189 ॥

 

Saudamini Janananda Bhrukutikutilanana ।

Karnikarakara Kaksya Kamsapranapaharini ॥ 12।190 ॥

 

Yugamdhara Yugavartta Trisamdhya Harsavarddhani ।

Pratyaksadevata Divya Divyagandha Diva Para ॥ 12।191 ॥

 

Sakrasanagata Sakri Sandhya Carusarasana ।

Ista Visista Sistesta Sistasistaprapujita ॥ 12।192 ॥

 

Satarupa Satavartta Vinata Surabhih Sura ।

Surendramata Sudyumna Susumna Suryasamsthita ॥ 12।193 ॥

 

Samiksya Satpratistha Ca Nivrttirjnanaparaga ।

Dharmasastrarthakusala Dharmajna Dharmavahana ॥ 12।194 ॥

 

Dharmadharmavinirmatri Dharmikanam Sivaprada ।

Dharmasaktirdharmamayi Vidharma Visvadharmini ॥ 12।195 ॥

 

Dharmantara Dharmamayi Dharmapurva Dhanavaha ।

Dharmopadestri Dharmatma Dharmagamya Dharadhara ॥ 12।196 ॥

 

Kapali Sakala Murttih Kala Kalitavigraha ।

Sarvasaktivinirmukta Sarvasaktyasrayasraya ॥ 12।197 ॥

 

Sarva Sarvesvari Suksma Suksmajnanasvarupini ।

Pradhanapurusesesa Mahadevaikasaksini ॥ 12।198 ॥

 

Sadasiva Viyanmurttirvisvamurttiramurttika ।

Evam Namnam Sahasrena Stutva’sau Himavan Girih ॥ 12।199 ॥

 

Bhuyah Pranamya Bhitatma Provacedam Krtanjalih ।

Yadetadaisvaram Rupam Ghoram Te Paramesvari ॥ 12।200 ॥

 

Bhito’smi Sampratam Drstva Rupamanyat Pradarsaya ।

Evamukta’tha Sa Devi Tena Sailena Parvati ॥ 12।201 ॥

 

Samhrtya Darsayamasa Svarupamaparam Punah ।

Nilotpaladalaprakhyam Nilotpalasugandhikam ॥ 12।202 ॥

 

Dvinetram Dvibhujam Saumyam Nilalakavibhusitam ।

Raktapadambujatalam Suraktakarapallavam ॥ 12।203 ॥

 

Srimadvisalasamvrttamlalatatilakojjvalam ।

Bhusitam Carusarvaṅgam Bhusanairatikomalam ॥ 12।204 ॥

 

Dadhanamurasa Malam Visalam Hemanirmitam ।

Isatsmitam Subimbostham Nupuraravasamyutam ॥ 12।205 ॥

 

Prasannavadanam Divyamanantamahimaspadam ।

Tadidrsam Samalokya Svarupam Sailasattamah ॥ 12।206 ॥

 

Bhitim Samtyajya Hrstatma Babhase Paramesvarim ।

Himavanuvaca

Adya Me Saphalam Janma Adya Me Saphalam Tapah ॥ 12।207 ॥

 

Yanme Saksattvamavyakta Prasanna Drstigocara ।

Tvaya Srstam Jagat Sarvam Pradhanadyam Tvayi Sthitam ॥ 12।208 ॥

 

Tvayyeva Liyate Devi Tvameva Ca Para Gatih ।

Vadanti Kecit Tvameva Prakrtim Prakrteh Param ॥ 12।209 ॥

 

Apare Paramarthajnah Siveti Sivasamsrayat ।

Tvayi Pradhanam Puruso Mahan Brahma Tathesvarah ॥ 12।210 ॥

 

Avidya Niyatirmaya Kaladyah Sataso’bhavan ।

Tvam Hi Sa Parama Saktirananta Paramesthini ॥ 12।211 ॥

 

Sarvabhedavinirmukta Sarvebhedasrayasraya ।

Tvamadhisthaya Yogesi Mahadevo Mahesvarah ॥ 12।212 ॥

 

Pradhanadyam Jagat Krtsnam Karoti Vikaroti Ca ।

Tvayaiva Samgato Devah Svamanandam Samasnute ॥ 12।213 ॥

 

Tvameva Paramanandastvamevanandadayini ।

Tvamaksaram Param Vyoma Mahajjyotirniranjanam ॥ 12।214 ॥

 

Sivam Sarvagatam Suksmam Param Brahma Sanatanam ।

Tvam Sakrah Sarvadevanam Brahma Brahmavidamasi ॥ 12।215 ॥

 

Vayurbalavatam Devi Yoginam Tvam Kumarakah ।

Rsinam Ca Vasisthastvam Vyaso Vedavidamasi ॥ 12।216 ॥

 

Samkhyanam Kapilo Devo Rudranamasi Samkarah ।

Adityanamupendrastvam Vasunam Caiva Pavakah ॥ 12।217 ॥

 

 

Vedanam Samavedastvam Gayatri Chandasamasi ।

Adhyatmavidya Vidyanam Gatinam Parama Gatih ॥ 12।218 ॥

 

Maya Tvam Sarvasaktinam Kalah Kalayatamasi ।

Oṅkarah Sarvaguhyanam Varnanam Ca Dvijattamah ॥ 12।219 ॥

 

 

Asramanam Ca Garhasthyamisvaranam Mahesvarah ।

Pumsam Tvamekah Purusah Sarvabhutahrdi Sthitah ॥ 12।220 ॥

 

Sarvopanisadam Devi Guhyopanisaducyate ।

Isanascasi Kalpanam Yuganam Krtameva Ca ॥ 12।221 ॥

 

Adityah Sarvamarganam Vacam Devi Sarasvati ।

Tvam Laksmiscarurupanam Visnurmayavinamasi ॥ 12।222 ॥

 

Arundhati Satinam Tvam Suparnah Patatamasi ।

Suktanam Paurusam Suktam Sama Jyestam Ca Samasu ॥ 12।223 ॥

 

 

Savitri Casi Japyanam Yajusam Satarudriyam ।

Parvatanam Mahamerurananto Bhoginamasi ॥ 12।224 ॥

 

Sarvesam Tvam Param Brahma Tvanmayam Sarvameva Hi ॥ 12।225 ॥

 

 

Rupam Tavasesakalavihina-

Magocaram Nirmalamekarupam ।

Anadimadhyantamanantamadyam

Namami Satyam Tamasah Parastat ॥ 12।226 ॥

 

Yadeva Pasyanti Jagatprasutim

Vedantavijnanaviniscitarthah ।

Anandamatram Pranavabhidhanam

Tadeva Rupam Saranam Prapadye ॥ 12।227 ॥

 

 

Asesabhutantarasannivistam

Pradhanapumyogaviyogahetum ।

Tejomayam Janmavinasahinam

Pranabhidhanam Pranato’smi Rupam ॥ 12।228 ॥

 

Adyantahinam Jagadatmabhutam

Vibhinnasamstham Prakrteh Parastat ।

Kutasthamavyaktavapustathaiva

Namami Rupam Purusabhidhanam ॥ 12।229 ॥

 

Sarvasrayam Sarvajagadvidhanam

Sarvatragam Janmavinasahinam ।

Suksmam Vicitram Trigunam Pradhanam

Nato’smi Te Rupamarupabhedam ॥ 12।230 ॥

 

Adyam Mahantam Purusatmarupam

Prakrtyavastham Trigunatmabijam ।

Aisvaryavijnanaviragadharmaih

Samanvitam Devi Nato’smi Rupam ॥ 12।231 ॥

 

Dvisaptalokatmakamambusamstham

Vicitrabhedam Purusaikanatham ।

Anantabhutairadhivasitam Te

Nato’smi Rupam Jagadanḍasamjnam ॥ 12।231 ॥

 

Asesavedatmakamekamadyam

Svatejasa Puritalokabhedam ।

Trikalahetum Paramesthisamjnam

Namami Rupam Ravimanḍalastham ॥ 12।232 ॥

 

Sahasramurdhanamanantasaktim

Sahasrabahum Purusam Puranam ।

Sayanamantah Salile Tathaiva

Narayanakhyam Pranato’smi Rupam ॥ 12।233 ॥

 

Damstrakaralam Tridasabhivandyam

Yugantakalanalakalparupam ।

Asesabhutanḍavinasahetum

Namami Rupam Tava Kalasamjnam ॥ 12।234 ॥

 

Phanasahasrena Virajamanam

Bhogindramukhyairabhipujyamanam ।

Janardanaruḍhatanum Prasuptam

Nato’smi Rupam Tava Sesasamjnam ॥ 12।235 ॥

 

Avyahataisvaryamayugmanetram

Brahmamrtanandarasajnamekam ।

Yugantasesam Divi Nrtyamanam

Nato’smi Rupam Tava Rudrasamjnam ॥ 12।236 ॥

 

Prahinasokam Vimalam Pavitram

Surasurairarcitapadapadmam ।

Sukomalam Devi Vibhasi Subhram

Namami Te Rupamidam Bhavani ॥ 12।237 ॥

 

Om̃ Namaste’stu Mahadevi Namaste Paramesvari ।

Namo Bhagavatisani Sivayai Te Namo Namah ॥ 12।238 ॥

 

Tvanmayo’ham Tvadadharastvameva Ca Gatirmama ।

Tvameva Saranam Yasye Prasida Paramesvari ॥ 12।239 ॥

 

Maya Nasti Samo Loke Devo Va Danavo’pi Va ।

Jaganmataiva Matputri Sambhuta Tapasa Yatah ॥ 12।240 ॥

 

Esa Tavambika Devi Kilabhutpitrkanyaka ।

Mena’sesajaganmaturaho Punyasya Gauravam ॥ 12।241 ॥

 

Pahi Mamamaresani Menaya Saha Sarvada ।

Namami Tava Padabjam Vrajami Saranam Sivam ॥ 12।242 ॥

 

Aho Me Sumahad Bhagyam Mahadevisamagamat ।

Ajnapaya Mahadevi Kim Karisyami Samkari ॥ 12।243 ॥

 

Etavaduktva Vacanam Tada Himagirisvarah ।

Sampreksanamano Girijam Pranjalih Parsvato’bhavat ॥ 12।244 ॥

 

Atha Sa Tasya Vacanam Nisamya Jagato’ranih ।

Sasmitam Praha Pitaram Smrtva Pasupatim Patim ॥ 12।246 ॥

 

Devyuvaca

Srnusva Caitat Prathamam Guhyamisvaragocaram ।

Upadesam Girisrestha Sevitam Brahmavadibhih ॥ 12।247 ॥

 

Yanme Saksat Param Rupamaisvaram Drstamadbhutam ।

Sarvasaktisamayuktamanantam Prerakam Param ॥ 12।248 ॥

 

Santah Samahitamana Dambhahamkaravarjitah ।

Tannisthastatparo Bhutva Tadeva Saranam Vraja ॥ 12।249 ॥

 

Bhaktya Tvananyaya Tata Padbhavam Paramasritah ।

Sarvayajnatapodanaistadevarccaya Sarvada ॥ 12।250 ॥

 

Tadeva Manasa Pasya Tad Dhyayasva Yajasva Ca ।

Mamopadesatsamsaram Nasayami Tavanagha ॥ 12।251 ॥

 

Aham Vai Matparan Bhaktanaisvaram Yogamasthitan ।

Samsarasagaradasmaduddharamyacirena Tu ॥ 12।252 ॥

 

Dhyanena Karmayogena Bhaktya Jnanena Caiva Hi ।

Prapya’ham Te Girisrestha Nanyatha Karmakotibhih ॥ 12।253 ॥

 

Srutismrtyuditam Samyak Karma Varnasramatmakam ।

Adhyatmajnanasahitam Muktaye Satatam Kuru ॥ 12।254 ॥

 

Dharmatsamjayate Bhaktirbhaktya Samprapyate Param ।

Srutismrtibhyamudito Dharmo Yajnadiko Matah ॥ 12।255 ॥

 

Nanyato Jayate Dharmo Vedad Dharmo Hi Nirbabhau ।

Tasmanmumuksurdharmarthi Madrupam Vedamasrayet ॥ 12।256 ॥

 

Mamaivaisa Para Saktirvedasamjna Puratani ।

Rgyajuh Samarupena Sargadau Sampravarttate ॥ 12।257 ॥

 

Tesameva Ca Guptyartham Vedanam Bhagavanajah ।

Brahmanadin Sasarjatha Sve Sve Karmanyayojayat ॥ 12।258 ॥

 

Ye Na Kurvanti Tad Dharmam Tadartham Brahmanirmitah ।

Tesamadhastad Narakamstamistradinakalpayat ॥ 12।259 ॥

 

Na Ca Vedadrte Kincicchastram Dharmabhidhayakam ।

Yo’nyatraramateso’sau Na Sambhasyo Dvijatibhih ॥ 12।260 ॥

 

Yani Sastrani Drsyante Loke’smin Vividhanitu ।

Srutismrtiviruddhani Nistha Tesam Hi Tamasi ॥ 12।261 ॥

 

Kapalam Pancaratram Ca Yamalam Vamamarhatam ।

Evamvidhani Canyani Mohanarthani Tani Tu ॥ 12।262 ॥

 

Ye Kusastrabhiyogena Mohayantiha Manavan ।

Maya Srstani Sastrani Mohayaisam Bhavantare ॥ 12।263 ॥

 

Vedarthavittamaih Karyam Yat Smrtam Karma Vaidikam ।

Tatprayatnena Kurvanti Matpriyaste Hi Ye Narah ॥ 12।264 ॥

 

Varnanamanukampartham Manniyogadvirat Svayam ।

Svayambhuvo Manurdharman Muninam Purvamuktavan ॥ 12।265 ॥

 

Srutva Canye’pi Munayastanmukhad Dharmamuttamam ।

Cakrurdharmapratisthartham Dharmasastrani Caiva Hi ॥ 12।266 ॥

 

Tesu Cantarhitesvevam Yugantesu Maharsayah ।

Brahmano Vacanattani Karisyanti Yuge Yuge ॥ 12।267 ॥

 

Astadasa Puranani Vyasena Kathitani Tu ।

Niyogad Brahmano Rajamstesu Dharmah Pratisthitah ॥ 12।268 ॥

 

Anyanyupapuranani Tacchisyaih Kathitani Tu ।

Yuge Yuge’tra Sarvesam Karta Vai Dharmasastravit ॥ 12।269 ॥

 

Siksa Kalpo Vyakaranam Niruktam Chanda Eva Ca ।

Jyotih Sastram Nyayavidya Mimamsa Copabrmhanam ॥ 12।270 ॥

 

Evam Caturdasaitani Vidyasthanani Sattama ।

Caturvedaih Sahoktani Dharmo Nanyatra Vidyate ॥ 12।271 ॥

 

Evam Paitamaham Dharmam Manuvyasadayah Param ।

Sthapayanti Mamadesad Yavadabhutasamplavam ॥ 12।272 ॥

 

Brahmana Saha Te Sarve Samprapte Pratisamcare ।

Parasyante Krtatmanah Pravisanti Param Padam ॥ 12।273 ॥

 

Tasmat Sarvaprayatnena Dharmartham Vedamasrayet ।

Dharmena Sahitam Jnanam Param Brahma Prakasayet ॥ 12।274 ॥

 

Ye Tu Saṅgan Parityajya Mameva Saranam Gatah ।

Upasate Sada Bhaktya Yogamaisvaramasthitah ॥ 12।275 ॥

 

Sarvabhutadayavantah Santa Danta Vimatsarah ।

Amanino Buddhimantastapasah Samsitavratah ॥ 12।276 ॥

 

Maccitta Madgataprana Majjnanakathane Ratah ।

Samnyasino Grhasthasca Vanastha Brahmacarinah ॥ 12।277 ॥

 

Tesam Nityabhiyuktanam Mayatattvam Samutthitam ।

Nasayami Tamah Krtsnam Jnanadipena Ma Cirat ॥ 12।278 ॥

 

Te Sunirdhutatamaso Jnanenaikena Manmayah ।

Sadanandastu Samsare Na Jayante Punah Punah ॥ 12।279 ॥

 

Tasmat Sarvaprakarena Madbhakto Matparayanah ।

Mamevarcaya Sarvatra Manasa Saranam Gatah ॥ 12।280 ॥

 

Asakto Yadi Me Dhyatumaisvaram Rupamavyayam ।

Tato Me Sakalam Rupam Kaladyam Saranam Vraja ॥ 12।281 ॥

 

Yadyat Svarupam Me Tata Manaso Gocaram Tava ।

Tannisthastatparo Bhutva Tadarcanaparo Bhava ॥ 12।282 ॥

 

Yattu Me Niskalam Rupam Cinmatram Kevalam Sivam ।

Sarvopadhivinirmuktamanantamamrtam Param ॥ 12।283 ॥

 

Jnanenaikena Tallabhyam Klesena Paramam Padam ।

Jnanameva Prapasyanto Mameva Pravisanti Te ॥ 12।284 ॥

 

Tadbuddhayastadatmanastannisthastatparayanah ।

Gacchantyapunaravrttim Jnananirdhutakalmasah ॥ 12।285 ॥

 

Mamanasritya Paramam Nirvanamamalam Padam ।

Prapyate Na Hi Rajendra Tato Mam Saranam Vraja ॥ 12।286 ॥

 

Ekatvena Prthaktvena Tatha Cobhayathapi Va ।

Mamupasya Maharaja Tato Yasyasi Tatpadam ॥ 12।287 ॥

 

Mamanasritya Tattattvam Svabhavavimalam Sivam ।

Jnayate Na Hi Rajendra Tato Mam Saranam Vraja ॥ 12।288 ॥

 

Tasmat Tvamaksaram Rupam Nityam Carupamaisvaram ।

Aradhaya Prayatnena Tato Bandham Prahasyasi ॥ 12।289 ॥

 

Karmana Manasa Vaca Sivam Sarvatra Sarvada ।

Samaradhaya Bhavena Tato Yasyasi Tatpadam ॥ 12।290 ॥

 

Na Vai Pasyanti Tattattvam Mohita Mama Mayaya ।

Anadyanantam Paramam Mahesvaramajam Sivam ॥ 12।291 ॥

 

Sarvabhutatmabhutastham Sarvadharam Niranjanam ।

Nityanandam Nirabhasam Nirgunam Tamasah Param ॥ 12।292 ॥

 

Advaitamacalam Brahma Niskalam Nisprapancakam ।

Svasamvedyamavedyam Tat Pare Vyomni Vyavasthitam ॥ 12।293 ॥

 

Suksmena Tamasa Nityam Vestita Mama Mayaya ।

Samsarasagare Ghore Jayante Ca Punah Punah ॥ 12।294 ॥

 

Bhaktya Tvananyaya Rajan Samyag Jnanena Caiva Hi ।

Anvestavyam Hi Tad Brahma Janmabandhanivrttaye ॥ 12।295 ॥

 

Ahamkaram Ca Matsaryam Kamam Krodhaparigraham ।

Adharmabhinivesam Ca Tyaktva Vairagyamasthitah ॥ 12।296 ॥

 

Sarvabhutesu Catmanam Sarvabhutani Catmani ।

Anviksya Catmanatmanam Brahmabhuyaya Kalpate ॥ 12।297 ॥

 

Brahmabhutah Prasannatma Sarvabhutabhayapradah ।

Aisvarim Paramam Bhaktim Vindetananyagaminim ॥ 12।298 ॥

 

Viksate Tatparam Tattvamaisvaram Brahmaniskalam ।

Sarvasamsaranirmukto Brahmaneyavavatisthate ॥ 12।299 ॥

 

Brahmano Hi Pratistha’yam Parasya Paramah Sivah ।

Ananyascavyayascaikascatmadharo Mahesvarah ॥ 12।300 ॥

 

Jnanena Karmayogena Bhaktiyogena Va Nrpa ।

Sarvasamsaramuktyarthamisvaram Saranam Vraja ॥ 12।301 ॥

 

Esa Guhyopadesaste Maya Datto Girisvara ।

Anviksya Caitadakhilam Yathestam Karttumarhasi ॥ 12।302 ॥

 

Aham Vai Yacita Devaih Samjata Paramesvarat ।

Vinindya Daksam Pitaram Mahesvaravinindakam ॥ 12।303 ॥

 

Dharmasamsthapanarthaya Tavaradhanakaranat ।

Menadehasamutpanna Tvameva Pitaram Srita ॥ 12।304 ॥

 

Sa Tvam Niyogaddevasya Brahmanah Paramatmanah ।

Pridasyase Mam Rudraya Svayamvarasamagame ॥ 12।305 ॥

 

Tatsambandhacca Te Rajan Sarve Devah Savasavah ।

Tvam Namasyanti Vai Tata Prasidati Ca Samkarah ॥ 12।306 ॥

 

Tasmatsarvaprayatnena Mam Viddhisvaragocaram ।

Sampujya Devamisanam Saranyam Saranam Vraja ॥ 12।307 ॥

 

Sa Evamukto Bhagavan Devadevya Girisvarah ।

Pranamya Sirasa Devim Pranjalih Punarabravit ॥ 12।308 ॥

 

Vistarena Mahesani Yogam Mahesvaram Param ।

Jnanam Vai Catmano Yogam Sadhanani Pracaksva Me ॥ 12।309 ॥

 

Tasyaitat Paramam Jnanamatmayogamuttamam ।

Yathavad Vyajaharesasadhananica Vistarat ॥ 12।310 ॥

 

Nisamya Vadanambhojad Girindro Lokapujitah ।

Lokamatuh Param Jnanam Yogasakto’bhavatpunah ॥ 12।311 ॥

 

Pradadau Ca Mahesaya Parvatim Bhagyagauravat ।

Niyogadbrahmanah Sadhvim Devanam Caiva Samnidhau ॥ 12।312 ॥

 

Ya Imam Pathate’dhyayam Devya Mahatmyakirtanam ।

Sivasya Samnidhau Bhaktya Sucistadbhavabhavitah ॥ 12।313 ॥

 

Sarvapapavinirmukto Divyayogasamanvitah ।

Ullaṅghya Brahmano Lokam Devyah Sthanamavapnuyat ॥ 12।314 ॥

 

Yascaitat Pathati Stotram Brahmananam Samipatah ।

Samahitamanah So’pi Sarvapapaih Pramucyate ॥ 12।315 ॥

 

Namnamastasahasram Tu Devya Yat Samudiritam ।

Jnatva’rkamanḍalagatam Sambhavya Paramesvarim ॥ 12।316 ॥

 

Abhyarcya Gandhapuspadyairbhaktiyogasamanvitah ।

Samsmaranparamam Bhavam Devya Mahesvaram Param ॥ 12।317 ॥

 

Ananyamanaso Nityam Japedamaranad Dvijah ।

So’ntakale Smrtim Labdhva Param Brahmadhigacchati ॥ 12।318 ॥

 

Athava Jayate Vipro Brahmananam Kule Sucau ।

Purvasamskaramahatmyad Brahmavidyamavapnuyat ॥ 12।319 ॥

 

Samprapya Yogam Paramam Divyam Tat Paramesvaram ।

Santah Sarvagato Bhutva Sivasayujyamapnuyat ॥ 12।320 ॥

 

Pratyekam Catha Namani Juhuyat Savanatrayam ।

Putanadikrtairdosairgrahadosaisca Mucyate ॥ 12।321 ॥

 

Japed Va’haraharnityam Samvatsaramatandritah ।

Srikamah Parvatim Devim Pujayitva Vidhanatah ॥ 12।322 ॥

 

Sampujya Parsvatah Sambhum Trinetram Bhaktisamyutah ।

Labhate Mahatim Laksmim Mahadevaprasadatah ॥ 12।323 ॥

 

Tasmat Sarvaprayatnena Japtavyam Hi Dvijatibhih ।

Sarvapapapanodartham Devya Nama Sahasrakam ॥ 12।324 ॥

 

Prasaṅgat Kathitam Vipra Devya Mahatmyamuttamam ।

Atah Param Prajasargam Bhrgvadinam Nibodhata ॥ 12।325 ॥

 

Iti Srikurmapurane Satsahastryam Samhitayam Purvavibhage

Dvadaso’dhyayah ॥12 ॥

 

* Sri Svayamvara Parvathi Stotram Athava Mastramalastotram

Bandhukavarnamarunam Sugatram Shambhum Samuddishya Shanairupetam
Ambhojamrudvimabhilashadatrim Sambhavaye Nirjaradarukalpam

Himmantharani Charanagragatiprapate Shvamanjusamkvanitakankanakinkinini
Kamam Kumari
Tava Tani Shive
Smarami Kshemankarani Janakalayakhelanani

Yogena Balyavayaso Lalitam Purastat Drageva Kanthavilasat Kanakormikaugham
Akamranaddharashanam Bhavatim Nirikshe Shrikanthabhamini
Kada Prapadinavenim Giryalpamugdhavishadam Navayauvanam Shri Dhuryam Vilasamayamakshni Krusham Vilagne
Paryuch Chritam Kuchabhare Jaghane Ghanam Yat Paryutsukosmi Satatam

Janani Prasida

Nirdhutakundalamudanchitagharmalesham Visrastakeshamabhitashchal adikshanantam
Nirdhvanikankanamudagrakuchantamantar Badhnami Tatagruhakandukakhelanam Te

Yogeshvaram Prachurabhakti Girishamara Dekantavartinamupetya Tapashcharantam
Akamkshaya Paricharishnumanakulam Tvam Ye Kechidishvari Bhajanti Ta Eva Dhanyah

Giryatmaje
Madanadahamahavamana Paryakula Purahare Hrudayam

Nidhaya
Kuryastapo Vidadhati Kushalani Bhubhrut Paryayapinakuchakumbhavishumbhadangi

Nidhyaya Manasadrusha Muhurinduchudam Maddhye Sthita Rahasi Panchahutashananam
Tattadrushena Tapasa Jagadandbhajam Vitrasadatri Paripahi Sadashive
Nah Yogyam Vatorvapurupasthitamatmabhaktim Dirgham Parikshitumanukshanamakshipantam
Sakshagdirishamavadhuya Rusha Prayate Draktena Samshritapadam Bhavatim Bhajamah

Gehe Nije Varanadamalasatkarabjam Vyaharinupuramudashchitamandahasam
Niharubhanudharamucchalitam Varitum Mohavaham Tribhuvanasya Bhajamahe Tvam

Shvastahi Kankanavilokanabhitabhitam Pratyagraragavivasham Mama Tam Nidhehi
Utsvedavepathu Pinakabhruta Gruhitam Rudrani Dakshinakarambujamuttamamge

Rishtapaham Bhavatu Bharttrunakhendubimba Spashtanubimbitatanum Vibudhapagam Tam
Drushtvashu Ragarabhasodayashonakonam Drushtidvayam Tava Karagrahane Sthitam Nah

Yoge Nave Tava Bhavani Shivani Dadyat Drageva Satvaramapatrapaya Nivruttam
Sakampamalivachanairvihitabhimukhyam Dragutsmitam Purabhida Parirabdhamamgam

Gatya Nitambabharamantharaya Salajjai Rardhekshanairasakalaksharavagvilasaih
Hrudyaishcha Vibhramagunair Madanaridhairya Prastaraddarini Shive Janani Prasida

Bhadra Mukhendunamanadabhivikshaneshu Pratyuktidanaviramannavasatkathasu
Udvepanadapi Hathatparirambhaneshu Patyuh Pramodajanani Janani Prasida

Yam Nathamadimunayo Nigamoktigumbhe Shvalakshya Tantamanaso Vimukhibhavanti
Sannahya Tena Dayitena Manojavidya Nandanubhutirasike Janani Prasida

Kalyanakuntalabharam Navakalpavalli Pushpollasad Bahulasaurabhalobhaniyam
Kalyanadamashashikhandamakhandashobha Kallolitam Tava Maheshvari Samshrayamah

Rincholika Tava Shive
Nitilalakanam Nyanchatpatiratilake Nitile Vibhanti
Manjuprasannamukhapadmaviharilakshmi Pinchatapatraruchira Hrudi Nah Samindham

Samyagbhruvau Tava Vilasabhuvau Smaramah Sammugddha Manmathasharasanacharurupe
Hrunmadhyagudhanihitam Haradhairyalakshyam Yanmulayantritakatakshasharairvibhinnam

Kamrah Sitasitarucha Shravanantadirghah Bimbokadambarabhruto Nibhrutanukampah
Sampatuka Mayi Bhavantu Pinakivaktra Bimbabujanmamadhupah Sati
Te Katakshah

Lagnabhiramamruganabhivichitrapatram Magnam Prabhasamudaye Tava Gandabimbam
Chitte Vibhatu Satatam Manikundalodya Dratnanubimbaparichumbitamambike Nah

Sthanoh Sada Bhagavatah Priyatanidhanam Pranadapi Praviralasmitalobhaniyam
Sthanikurushva Girije
Tava Bandhujiva Shrenisagandhamadharam Dhishanantare Nah

Vandamahe Kanakamamgalasutrashobha Sandiptakunkumavalitrayabhamgi Ramyam
Mandradikasvaravikasvaranadavidya Sandarbhagarbhamagaje
Tava Kanthanalam

Raksharthamatra Mama Murdhani Dhatsva Nityam Daksharigadhaparirambharasanukulam
Akshamahemakatakamgadaratnashobham Lakshavilam Janani
Paniyugam Tvadiyam

Jambharikumbhivarakumbhanibhamuroja Kumbhadvayim Lalitasambhrutaratnamalam
Shambhorbhujairanudinam Nibidamkapali Sambhavitam Bhuvanasundari
Bhavayamah

Garvapahe Vatadalasya Tanudarante Nirvyudhabhasi Tava Nabhisarasyagadhe
Sharvavalokaruchimeduraromavalli Nirvasite Vasatu Me Dhishanamarali

Macchetasi Sphuratu Mararathamgabhamgim Ucchairdadhanamatipivaratanidhanam
Svachchandaratnarashanakalitantariya Prachchannamamba
Tava Kamranitambabimbam

Syandanuragamadavaripuraricheta Ssannagabandhamanivenukamurukandam
Bandikrutendragajapushkaramugdharambham Nandama Sundari
Shive
Hrudi Sandadhanah

Mugdhollasatkanakanupuranagdhanana Ratnabhayordhvagataya Paritobhiramam
Chittaprasutijayakahalakanti Jamgha Yugmam Tvadiyamaganandini
Chintayamah

Khatvamgapanimakutena Tada Tada Sam Ghrushtagrayoh Pranatishu Pranayaprakope
Ashtamgapatasahitam Pranatosmi Labdhu Mishtam Gatim Janani
Padapayojayoste

Hrudyarpanam Mama Mrujantu Tada Tvadamga Mudyadravidyuti Bhavediha Sanubimbam
Uttumgadaityasuramaulibhiruhyamana Rudrapriye
Tava Padabjabhavah Paragah

Dadyah Sukhani Mama Chakrakalantarasttha
Raktambarabharanamalyadhara
Japabha

Rudrani
Pashasrunichapasharagrahasta
Kasturikatilakini
Navakunkumarda

Yatpankajanmanilayam Karapadmashumbha Dambhoruham Bhuvanamamgalamadriyante
Ambhoruhaksha Sukrutotkarapakamekam Sambhavaye Hrudi Shive
Tava Shaktibhedam

Mandarakundasushama Karapallavodyat Punyakshadamavarapustakapurnakumbha
Chandrarddhacharumakuta Navapadmasamstha Sandedivitu Bhavati Hrudi Nastrinetra Madhyekadambavanamasthitaratnadolam Udyannakhagramukharikrutaratnavinam
Atyantanilakamaniyakalebaram Tvam Utsamgalalitamanog yashukimupase

Vartamahe Manasi Sandadhatim Nitanta Raktam Varabhayavirajikararavindam
Udvelamadhyavasatim Madhuramgi
Mayam Tattvatmikam Bhagavatim Bhavatim Bhajantah

Shambhupriyam Shashikalakalitavatamsam Sambhavitabhayavaram Kushapashapanim
Sampatpradananiratam Bhuvaneshvarim Tvam Shumbhajjaparuchamaparakrupamupase

Arudhatumgaturagam Mrudubahuvallim Arudhapashasrunivetralatam

Trinetram
Aropitamakhilasanvanane Pragatbham Aradhayami Bhavatim Manasa Manogyam

Karmatmike Jaya Jayakhiladharmamurte Chinmatrike, Jaya Jaya Trigunasvarupe
Kalmashagharmapishunan Karunamrutardraih Sammarjya Samyagabhishincha Druganchalair Nah

Shanamasi Tvamadhidaivatamaksharanam Varnatrayoditamanuprakrutistvameva
Tvannama Vishvamanushaktikalam Tvadanyat Kinnama Daivatamihasti Samastamurtte

Ya Kapi Vishvajanamohanadivyamaya Shrikamavairivapurardhaharanubhava
Prakashyate Jagadadhishvari
Sa Tvamasman Mukanananyasharanan Paripahi Dinan

Kartryai Namostu Jagatonikhilasya Bhartryai Hartryai Namostu Vidhivishnuharatmashaktyai
Bhuktyai Namostu Bhuvanabhimataprasutyai Muktyai Namostu Munimandaladrushyamurtyai

Shadvaktrahastimukhajushtapadasya Bhartu Rishtopaguhanasudhaplutamanasasya
Dr^Ishtya Nipiya Vadanendumadakshinanke Tushtya Sthite
Vitara Devi
Dayavalokan

Yantantaram Bhavitrubhutabhavam Maya Yat Svapnaprajagarasushuptishu Vanmanongaih
Nityam Tvadarchanakalasu Samastametat Bhaktanukampini
Mamastu Tava Prasadat

Svaheti Sagarasuteti Surapageti Vyahararupasushameti Haripriyeti
Niharashailatanayeti Pruthakprakasha Rupam Pareshamahishim Bhavatim Bhajamah

Harasphuratkuchagire
Harajivanathe
Harisvarupini
Haripramukhabhivandye
Herambashaktidharanandini
Hemavarne
He Chandi
Haimavati
Devi
Namo Namaste

Ye Tu Svayamvaramahastavamantrametam Pratarnarah Sakalasiddhikaram Japanti
Bhutiprabhavajanaranjanakirttisaunda Ryarogyamayurapi Dirghamami Labhante

Shatakratuprabhrutyamartyatatyabhipranatyupa Kramaprasrutvarasmitaprabhanchitasyapankaje
Harapriye
Varaprade
Dharadharendrakanyake Haridraya Samanvite Daridratam Hara Drutam

Svayamvaramantram Nyasam Asya Shrisvayamvaramantrasya Brahma Rushih Devigayatri Chandah Devi Giriputri Svayamvara Devata
Mama Abhishtasidhyarthe Jape Viniyogah

Hram Ityadina Nyasah
Dhyanam Shambhum Jaganmohanarupapurnam Vilokya Lajjakulitam Smitadhyam
Madhukamalam Svasakhikarabhyam Sambibhratimadrisutam Bhajeyam

Panchapujam Lam Ityadi Aum Hrim Yogini Yogini Yogeshvari Yogabhayamkari Sakalasthavarajamgamasya Mukhahrudayam Mama Vasham Akarshayakarshaya Svaha


Svayamvaradhyanam

Hemabhammativagatitagunashilantamashilpakrutim Premarohamanoharam Karalasatkalyanadamanvitam
Shyamamishvaramudyatam Varayitum Trailokyasammohinim Kamapadanakalpavallimanisham Vande Param Devatam

Balarkayutasuprabham Karatale Rolambamalakulam Malam Sandadhatim Manoharatanum Mandasmitodyanmukhim
Mandam Mandamupeyushim Varayitum Shambhum Jaganmohinim Vande Devamunindravanditapadamishtarthadam Parvatim

Vidhrutavaranamalya Sarvaratnamgabhusha Nikhilanayanachetoharirupagryavesha
Bhavatu Bhavadabhishtapraptaye Shailakanya Purushayuvativashyakrushtinityapraharsha

* Parvathi Mantra

Sarva Mangala Maangalye, Shive Sarvaartha Saadhike Sharanye Tryambake Gaurii, Naaraayanii Namostute

Maata Cha Paarvati Devi, Pitaa Devo Maheshvara Baandhavah Shiva Bhaktaacha, Svadesho Bhuvanatrayam !!

* Parvathi Stotram

 

Sarva Mangala Mangallye Shive Sarvartha Sadhake|

 

Sharanye Tryambeke Gouri Naaraayani Namostute||

 

Word By Word Meaning

Sarva Mangala Mangallye-Adorned With All Auspiciousness; Shiva-Auspicious; Sarvartha Sadhake-Fulfiller Of Both Worldly And Spiritual Wishes; Sharanye-The Source Of Refuge; Tryambeke-The Mother (Lord) Of The Three Worlds; Gouri-The Goddess Who Is Rays Of Light; Naaraayani- Sister Of Lord Narayana / Exposure Of Consciousness; Namostute-Salutations To You.

 

Full Meaning In English

Salutations To Who Adorned With All Auspiciousness And Herself Auspicious, Fulfiller  Of Both Worldly And Spiritual Wishes, The Source Of Refuge, The Mother (Lord) Of The Three Worlds, The Goddess Who Is Rays Of Light And The Sister Of Lord Narayana / Exposure Of Consciousness.

 

* Parvathi Devi Aarti

 

Jai Parvati Mata Jai Parvati Mata

Brahma Sanatan Devi Shubh Fal Kada Data !!

 

Arikul Pada Vinasin Jaisevak Trata

Jag Jivan Jagdamba Harihar Gun Gata. Jai.. Parvati Mata!!

 

Singh Vahan Saajey Kundal Hai Saatha

Dev Vadhu Jahan Gaavat Niratya Karat Tatha. Jai.. Parvati Mata

!!

Satyug Sheel Susundar Naam Sati Kahlata

Hemachal Ghar Janmi Sakhiyan Rang Rata. Jai.. Parvati Mata !!

 

Shumbh Nishumh Vidaarey Hemachal Syata

Sahas Bhuja Tanu Dharkey Chakra Liyu Hatha. Jai.. Parvati Mata !!

 

Shrishti Roop Tumhi Janini Shiv Sang Rang Rata

Nandi Bhringibin Lahi Sara Mad Mata. Jai.. Parvati Mata!!

 

Devan Araj Karat Hum Chit Ko Laata

Gaavat De De Taali Man Mein Rang Raata Jai.. Parvati Mata!!

 

Shri Pratap Aarti Maiya Ki Jo Koi Gaata

Sada Sukhi Rehta Sukh Sampati Paata. Jai.. Parvati Mata!!

 

* Parvathi Panchakam


 

Vinodhamodha Amodhitha  Dhayodhayojjvalanthara |Nishumbhashumbhadhambhadharane  Sudharunaruna | Akhandaganda Dhandamunda Mandali Vimanditha | Prachanda Chandarashmi Rashmirashi Shobhitha  Shiva ||

 

Amandhanandhinandhini Dharadharendhra Nandhini | Pratheernna Sheernna Tharini Sadharyakarya Karini | Thadhanda Kantha Kanthaka Priyeshakantha Kanthaka | Murari Kamacharikamamari Dharini Shiva ||

 

Ashesha Vesha  Shoonyadhesha Bharthrikeshashobhitha | Ganesha Devathesha  Sheshanirnimesha Veekshitha | Jithasvashinjjithali Kunjjapunjja Gunjjitha | Samasthamasthaka Sthitha  Nirasthakamakasthava ||

 

 

Sasambhramam Bhramam Bhramam Bhramanthi   Moodamanava |Mudhambudha: Sudham Vihaya  Dhavamanamanasa: |Adheena  Dheenaheena  Variheena Meena Jeevana | Dhadhathu  Shampradhanisham Vamshamvadharthamashisham ||

 

Vilola Lochananchithochithaishchitha  Sadha Gunair | Apasyadhasyameva  Masya Hasya Lasyakarini ||

 

Nirashrayashraya  Ashrayeshvari  Sadha Vareeyasi | Karothu Sham Shiva Anisham Hi  Shankarangashobhini ||

 

|| Jai Sriman Narayana ||

 

I Shall Prostrate Before Supreme Goddess Shiva/Parvathi Who Takes Immense Pleasure In Various Passionate Sports,  She Is Extremely Compassionate, She Has Great Radiance Resemblance To Fire, She Is The Slayer Of Demons Nishumbha And Shumbha, She Can Be Formidable Too, She Has The Brilliance Of Sun In The Early Hours Of Dawn, She Is Decked In Garlands Of Skull Soaked In Blood, She Is Wrathful Resembles To Blazing Fire, I Shall Prostrate Before Supreme Goddess Shiva/Parvathi Who Is Highly Enthusiastic, She Symbolizes Supreme Bliss, She Has Embodied As Earth, She Is The Controller Of Universe And Provider Of Happiness, She Symbolizes Intelligence, And Happiness, She Is Cheerful Always, She Guides Us To Cross The Unfathomable Ocean Of Worldly Existence, She Always Work For The Welfare Of Universe And Its Living Beings, She Is Beloved Of Lord Shiva, She Lures The Heart Of Her Consort With Her Mesmerizing Features,  She Has Personified As Female Force Of Murari, She Is The Destroyer Of Enemies Of Mine As Well, I Shall Prostrate Before Supreme Goddess Shiva/Parvathi Who Has Various Manifestations, She Has Personified As Sacred River Ganga Who Was Adorned In The Matted Hair Locks Of Lord Shiva, She Is Worshiped By Ganesha And All The Deities, She Is Watchful Always, She Produces Humming Sounds , She Resides In The Intellect Of Virtuous, She Eradicate Excessive Lust And Desires, Oh! Ignorant Mortal, Who Are Perplexed And Confused, Meditate Upon The Nectar Like Lotus Feet Of Supreme Goddess At The Earliest, She Can Take Good Control Of Your Life, She Eradicates Miseries , Sorrows Perils, And All The Sins , She Can Provide Liberation From Repeated Births And Protect Your Clan, Her Beautiful Eyes Rolls Like Fish In The Pond, It Has The Resemblance To Blazing Fire, She Always Shower Welfare To The People Who Are Surrendered At Her Lotus Feet, She Is The Source Of Happiness , She Represents Passion, She Is Wish Fulfilling  Creeper To People Who Are Desolate And Distressed Surrendered At Her Lotus Feet, Oh!Shiva Who Symbolizes Auspiciousness, Oh! Shankarangashobhini Who Is Inseparable Consort Of   Lord Shankara, Multiplies The Attractiveness Of The Limbs Of Shankara, Kindly Bless Us.